A 250-1 Siddhilakṣmīkoṭyāhutidinakṛtya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/1
Title: Siddhilakṣmīkoṭyāhutidinakṛtya
Dimensions: 34 x 10.5 cm x 82 folios
Material: paper?
Condition: {{{condition}}}
Scripts: {{{scripts}}}
Languages: {{{languages}}}
Subjects: Subject Karmakāṇḍa (vaidika, āgamika, tāntrika etc)
Date: {{{date}}}
Acc No.: NAK 1/1621
Remarks: illustr. see color slide no. A 84


Reel No. A 250-1


Reel No. A 250/1

Inventory No. New

Title Śivasthāpanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size ?? cm

Binding Hole(s)

Folios 82

Lines per Page 28

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1629


Manuscript Features

This MS is not listed in NGMPP database.


Exposure 2 is a cover with beautiful illustration of Gaṇeśa and another side exp. 3


also contain illustrations on it’s backside.



Excerpts

«Beginning»


❖ oṃ namaḥ śrī3 siddhilakṣmīdevyai namaḥ ||


śrīgurupādukābhyāṃ namaḥ || ||


kautyāhutisiddhāgniyajñadinakṛtyavidhir likhyate ||


tritattvena ācamya sūryārghaṃ adyādi || vākya ||


varṇāntaṃṇ bījam udhṛtyetyādi arghaṃ namaḥ || puṣpaṃ namaḥ ||


hrāṁ hrīṁ hrū hreṁ hrauṁ hraḥ hrīṁ saḥ śrīkulamārttaṇḍamahābhailavāya prakāśaśaktisahitāya


namaḥ || ▒ śrīmahāmārttaṇḍabhairavāya namaḥ || gurunamaskāra || aiṁ hrīṁ śrīṁ ▒ ▒


alkhaṇḍamaṇḍalākālaṃ tyādi (!) ||


gurur brahmā gurur viṣṇu gurudevamaheśvaraṃ |


gurudeva jagatsarvaṃ tasmai śrīgurave namaḥ || (fol. 1v1–5)



«End»


sopvanāga (!) || oṁ jūṁ saḥ varuṇāya svāhā ||


bhujaṅgamaṇicūḍāya nānāratnavibhūṣiṇe ||


viśajjvālāvakīrṇāya tasmai nāgāya vai namaḥ ||


thaṇḍila || navākṣarīṇa (!) || utphullāmbujakarṇītyādi || ||


kṣetri āvāhana || navākṣarīṇa ||


śrīlakṣmī pratidehayogaparamānandāravindodbhavā ||


rāmāratnaśiromaṇiḥ khalu mahālakṣṃīr mahāmaṅgalā ||


madhye śaktipayodharā tribhuvanālaṅklārasaṃbandhitā ||


senduś candrakalādharāguṇarasā śrīkālikā yoginī ||


tataḥ saṃkhyāhutiḥ || ṛtvigjanena agnisūtraṃ paṭhet (!) || ṛtvigjanādi bhojanam kārayet || (fol. 81v3–82r1)



«Colophon(s):»



iti dinakṛtya samāptaḥ || || || ❁ || || || śubhaṃ || samvat 811 kāttikaśuklanavamī thva kuhnu


śrīśrīsumatijayajitāmitramalladevasana dayakā juroṃ || śubham astu sarvvvadā || (fol. 82r1–2)


Microfilm Details

Reel No. A 250/1

Date of Filming not indicated

Exposures 86

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 04-07-2013

Bibliography