A 250-22 Samayavidyādibalividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/22
Title: Samayavidyādibalividhi
Dimensions: 21.5 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1371
Remarks:



Reel No. A 250/22

Inventory No. 59983

Title Samayavidyādibalividhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.5 x 9.0 cm

Binding Hole(s)

Folios 12

Lines per Page 8

Foliation not indicated

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1371


Manuscript Features

Excerpts

«Beginning»


(saptamaṃ)? || thvanaṃ bali || aghoramantrena śiṣāpūjanaṃ || mūlasa nirvvānamantrana |


balivisyaṃ haṃ ||


aiṃ 5


sarvapīṭhopapīṭhāni dvāropadvārameva ca ||


kṣetropakṣetrasaṃhāḥ sarvadigbhāsasaṃsthitā ||


yoginī yogavīredrā sarvaḥ tatra samāgatā || ida parva mahācakra śrīnātho varado mama ||


5 bhaktāḥ sāsane devī gurupādārcane rate |


sarvasiddhiprasādo me devī tekhāṃ bhavet sadā || (exp. 2:1–5)



«End»


5 ā āmādyai payadvayapādukāṃ || 5 phaṇikhisavāmapārśve pādukāṃ || ṣalambodaryai udare


pādukāṃ || 5 acchagaṇḍaṇḍapṛsṭavaṃse pādukāṃ || 5 kṣaḥ + hārinyai nābhimadhye pādukāṃ ||


5 ruddhiraṇḍanābhimadhye pādukāṃ || 5 maṃ mahākālyai nitrambapādukāṃ ||


5 maṃ mahākālahṛdayamadhye pādukāṃ ||5 śakusudhāmājudhāyai guhyapādukāṃ ||


5 yavalisatvaramadhye pādukāṃ (exp. 13b4–8)


«Colophon(s):»x


Microfilm Details

Reel No. A 250/22

Date of Filming not indicated

Exposures 14

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 18-07-2013

Bibliography