A 250-30 Siddhilakṣmīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/30
Title: Siddhilakṣmīpūjā
Dimensions: 19.5 x 7.5 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/418
Remarks:



Reel No. A 250/30

Inventory No. 64924

Title Siddhilakṣmῑpūjā

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 19.5 x 7.5 cm

Binding Hole(s)

Folios 12

Lines per Page 5

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/418


Manuscript Features

Excerpts

«Beginning»



❖ tatasya muddhared (!) vidyāṃ trailokyabhayanāśinīṃ |


dīpakaṃ pūrvam uddhṛtya namaskārasamanvitaṃ ||


sarvasiddhipradaṃ deyaṃ yoginībhyo padan tataḥ |


namaskāraṃ punaḥ kuryāt sarvvasiddhipadan tathā ||


mātṛbhyo padam uddhṛtya namo śabdaṃ tataḥ kuru |


nityoditānandapadaṃ nanditāyai padan tathā ||


padaṃ sakalanāmānaṃ tryakṣaraṃ parikīrttitaṃ | (fol. 1v1–4)



«End»


nigadidaṃ (!) tridaśenduvilāsini


kramavicitrakalā ca vijṛmbhitaṃ


tridaśabhedagataṃ savitu yathā


divarṇakalāpravicāritaṃ


śatataṃ bādhaguhāgataṃ madbhutaṃ || (!)


tridaśadāmara(ra)ṅgamahodaya


vada svaparaṃ kathitaṃ tava | (!)


padanuvipulāśayayā tvayā


vidyata niṣilabhāva golaṃ || (!)


kutracid iha copavarṇitaṃ


vīryabhāvavilayodayeśvarī ||


ṣaṭkrame tadrūpavarṇitaṃ


mahākālisaṃjñakamalaṃ sereśvarī ||


viṃśatitridaśabhāga tatpadaṃ


bhūrikalpagatamastra rāji kiṃ || || (!) (fol. 12r5–12v5)



«Colophon(s):»


iti śrījayadrathayāmale vidyāpīṭhe bhairavaśrotasi śiracchede caturviṃśatisāhasre dvitīyavaktre


siddhilakṣmīvidyāna ekaviṃśatipaṭalaḥ || (fol. 12v5–6)


Microfilm Details

Reel No. A 250/30

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 24-07-2013

Bibliography