A 250-32 Sarvādhikāramokṣ(a)vidyā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/32
Title: Sarvādhikāramokṣ[a]vidyā
Dimensions: 22.5 x 7.5 cm x 7 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1311
Remarks:



Reel No. A 250/32

Inventory No. 63150

Title Sarvādhikāramokṣavidyā

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 22.5 x 7.5 cm

Binding Hole(s)

Folios 7

Lines per Page 7

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/1311

Manuscript Features

On the cover-leaf is written: Sarvvādhikāramokṣavidyā


Excerpts

«Beginning»


❖ oṃ namaḥ śrīparadevatāyai || aiṁ ātmatattvaṃ śodhayāmi svāhā | klīṁ vidyātattvaṃ śodhayāmi


svāhā || sauṃḥ śivatattvaṃ śoºº || aiṃ 5 akhaṇḍa || oṃ gurubrahmā || aiṁ 5 para ||


oṃ namaḥ paradevatāyai namaḥ || no siya || aiṃ ātma || klīṃ vidyā || sauṃḥ śivatattvaṃ śodhayāmi


namaḥ || javasa ketaṃne || gaṇaḥ || khava || śrīguru || thavaka prāṇāyāmaṃ || (exp. 3t1–4)


«End»


sarvvādhikāramokṣavidyā ||


oṃ aiṃ hrīṃ śrīṃ ▒ ▒ hrīṃ śrīṃ ▒ hasakṣamalavayarūṃ śrī navātmānandanātha aiṃ chāṃ chīṃ kili 2


vivvaha ▒ niskala samayā parāmbāpādukāṃ pūjayāmi || aiṃ hrīṃ śrīṃ ▒ ▒ hrāṃ hrīṃ hrūṃḥ kṣaḥ


kṣaḥ khṣaḥ ▒ trailokyavaśaṃkarī saptakoṭimahāmantra


merumahāṅkuśaśrīnirvvāṇeśvarānandanāthasahakṣamalavaraīṃ nirvvāṇeśvarī parāmbāśrīpādukāṃ


pūjayāmi || nāma thva na bali || gāyatrī || oṃ niraṃjanāya || || śubha || … (exp. 2–6)


«Colophon(s):»x


Microfilm Details

Reel No. A 250/32

Date of Filming not indicated

Exposures 8

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 25-07-2013

Bibliography