A 250-38 Siddhilakṣmīsahasranāmastotra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/38
Title: Siddhilakṣmīsahasranāmastotra
Dimensions: 18.5 x 7 cm x 25 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/28
Remarks: as Rudrayāmala; +A 250/40=



Reel No. A 250/38

Inventory No. 65031

Title Siddhilakṣmῑsahasranāmastotra

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 18.5 x 7.0 cm

Binding Hole(s)

Folios 25

Lines per Page 5

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/28


Manuscript Features

Excerpts

«Beginning:»



❖ oṃ namaḥ śrīsiddhilakṣmīdevyaiḥ || ||


devy uvāca ||


bhagava(n) bhāṣitaṃ sarvaṃ guhyaṃ paramadurllabhaṃ |


idānīṃ śrotum icchāmi tato nāmasahasrakaṃ ||


siddhilakṣm〉ā mahādevyāḥ sarvadevasudurllabhāṃ |


prasīda kathyatāṃ tattvaṃ deva deva jagatpate || ||



śrīśiva uvāca ||


siddhilakṣmyā mahādevyāḥ śṛṇu nāmasahasrakaṃ ||


yasyāḥ smaraṇamātreṇa śivaḥ sākṣād bhaven naraḥ || (fol. 1v1–2r1)



«End:»


‘śraddhāya bhaktihīnāya nindakāya varānane ||


saubhāgyaṃ bha(r)tṛhartāñ ca rūpañ ca yauvanaṃ tathā ||


putrān api varārohe yoṣidāpnotyaśaṃsayaḥ ||


imam stotraṃ maheśāni gopanīyaṃ prayatnataḥ ||


śiṣyāya bhaktiyuktāya dātavyaṃ stavamuttamaṃ ||


yadi dadyād abhaktāya śraddhāya ca sureśvarī ||


tadā mṛtyum avāpnoti satyaṃ satyaṃ vadāmyahaṃ || 161 || || || (!) (fol. 24v1–25r2)


«Colophon:»


iti śrīrudrayāmale devī īśvarasaṃvāde śrīsiddhilakṣmyāḥ sahasranāmastotraṃ samāptaṃ ḥ || || ||


śubha || (fol. 25r2–3)


Microfilm Details

Reel No. A 250/38

Date of Filming not indicated

Exposures 29

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 30-07-2013

Bibliography