A 250-39 Santānavidyāprāyaścitta

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/39
Title: Santānavidyāprāyaścitta
Dimensions: 26.5 x 11.5 cm x -1 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 3/106
Remarks:



Reel No. A 250/39

Inventory No. 61424

Title Santānavidyāprāyaścitta

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.5 x 11.5 cm

Binding Hole(s)

Folios 1

Lines per Page 38

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/106


Manuscript Features

Excerpts

«Beginning:»


śrīgaṇeśāya namaḥ ||


atha saṃtānavidhiprāyaścittam |


caturdhā jāyate baṃdhyā pūrvakarmavipākataḥ |


garbhaṃ na dhatte yā nārī mahābandhyā prakīrttitā || 1 ||


ekaputraikakanyā ca kākabaṃdhyā ca sā smṛtā |


mṛtaputrā mṛtakanyā mṛtavatsā tu sā smṛtā || 2 ||


tathā ca garbhapātādeḥ pūrarbho na jāyate |


paṃcamī sā samākhyātā pūrvakarmavipākataḥ || 3 ||


ādau strīpuṃsayor janmapatrikāto vinirṇayaḥ ||


tadabhāve tu praṣṇād (!) vā vijñeyaṃ pātakaṃ tayoḥ || 4 || (exp. 2:1–6)



«End:»


iti strīprasūtāyāḥ prāyaścittam |


atha māṣasuvarṇasya saphalaṃ dvādaśāṅgulam ||


sūtraṃ triguṇitaṃ kāryaṃ kāṃsyapātrasamanvitaṃ ||


homāṃte ca pradātavyam imaṃ mantraṃ prakalpayet ||


yanmayā pakṛtaṃ pūrvam ākheṭage nago vadhe ||


ajñānena vanoddeśe tatpāpaṃ pātu dānataḥ ||


sthiraṃ garbhaṃ tu me deva vāsudeva mahābala ||


kuru tvaṃ paromodāra(!) pāpaṃ me nāśaya drutam || || (exp. 3: 36–41)



«Colophon:»


iti garbhaśrāviṇīprāyaścittam || śrīśivāya namaḥ || (exp. 3: 41)


Microfilm Details

Reel No. A 250/39

Date of Filming not indicated

Exposures 4

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 30-07-2013

Bibliography