A 250-41 Siddhilakṣmīpūjā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/41
Title: Siddhilakṣmīpūjā
Dimensions: 14.5 x 5.5 cm x 12 folios
Material: thyāsaphu
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/97
Remarks:


Reel No. A 250/41

Inventory No. 64925

Title Siddhilakṣmῑpūjā

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 14.5 x 5.5 cm

Binding Hole(s)

Folios 12

Lines per Page 6

Foliation none

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/97


Manuscript Features

Excerpts

«Beginning:»


❖ oṃ namaḥ śrīsiddhilakṣmyai ||


asya śrīmahāṣoḍhānyāsamahākavacamantrasya śrīmahā(deva) paramātmā ṛṣi jagatī chanda (!)


khphreṁ rājamātā śrīpratyaṅgirā rājeśvarī devatā sarva(śa)truvināśārthaṃ dharmārthakāmamokṣārthe viniyogaḥ || ||


hrīṁ hsauṁ hrīṁ || prāṇāyāmañ ca mahāṣaḍaṅgaḥ || oṁ hrīṁ hūṁ chrīṁ ▒ ▒ kāli 2 hrāṁ mahākāli hrīṁ māṃsaśoṇitabho(jani)


raktakṛṣṇamukhīṃ devī māṃ mā paśyantu śatravaḥ śrīkālikāhṛdayadūtīśrīpādukāṃ pūjayāmi namaḥ || hṛdaye || || (!) (exp. 2:1–6)



«End:»



svādhiṣṭhānākhyapadmarasadalalasite ++vaktrāṃ trinetrāṃ


pītābhāṃ dhārayantīṃ tri+paguṇakapālānyābhayānyāṃnta gurvīṃ |(!)


medo dhātuṃ paviṣṭāṃ malimalamahitāṃ (!) bodhinīṃ pūrvva sannā


pītā dadhyannasaktāṃm abhimataphaladāṃ kākinīṃ bhāvayantīṃ ||


(mū)lādhārastha padme śrutidalalasite pañcavaktrāṃ trinetrāṃ


svarṇābhāmasthisaṃsthā + /// kamalaṃ pu(stakaṃ) jñāna,udrāṃ |


vibhrāṇāṃ bāhudaṇḍaiḥ sulalitavadāṃ ++/// (exp. 14b2–7)



«Colophon:»x



Microfilm Details

Reel No. A 250/41

Date of Filming not indicated

Exposures 15

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 01-08-2013

Bibliography