A 250-44 Svacchandalalitabhairavakramamahāśāntividhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/44
Title: Svacchandalalitabhairavakramamahāśāntividhi
Dimensions: 24 x 9.5 cm x 40 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/186
Remarks:



Reel No. A 250/44

Inventory No. 73439

Title Svacchandalalitabhairavakramamahāśāntividhi

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x 8.5 cm

Binding Hole(s)

Folios 40

Lines per Page 9

Foliation figures in middle right-hand margin of the verso.

Scribe

Illustrations:

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/186

Manuscript Features

Excerpts

«Beginning:»


❖ oṃ namaḥ śivāya ||


lalitabhairava aghoraḥ mahāśāntividhiṃ vakṣye ||


oṃ akhaṇḍamaṇḍalākālaṃ vyāptaṃ jena carācaraṃ |


tatpadaṃ drśitaṃ yena tasmai śrīgurave namaḥ ||


gurunamaskāraṃ ||


oṃ padmāsnāya namaḥ oṃ kūrmāsnāya namaḥ ||


sva ātmāsanaṃ kṛṭvā || tato nyāsaḥ ||


oṃ rudrarūpebhyaḥ śāntyātītāya astrāya kalatalāya phaṭ || kalaśodhanaṃ ||


oṃ aghorebhyo nirvṛttiḥ aṃguṣthāya nama || oṃ thaghorebhyo pratiṣṭā tarjjanyaṃ namaḥ


oṃ ghoraghorata(re)bhyaś ca vidyā madhyamāyai vauṣaṭ oṃ sarvataḥ sarvasarvebhyo śānti


anāmikāya hūṃ oṃ namaste oṃ jūṃ saḥ kaniṣṭāye (!) vaṣaṭ || oṃ rudrarūpebhyaḥ sāntyātītāya astrāya phaṭ ||


iti karanyāsaḥ || (fol. 1v1–5)


«End:»


idaṃ gandhadhūpadīpārghaṃ bali gṛhna 2 sānti kuru 2 svāhā || ai 5 hu 3 laṃkeśvaraprathamabhūṭebhyaḥ


idaṃ gandhadhūpadīpārghabali gṛhna 2 sānti kuru 2 svāhā || ai 5 hu 3 mahāvijayeśvaraprathamabhūtebhyaḥ


idaṃ gandhadhūpadīpārgha bali gṛhna 2 sānti kuru svāhā || ai 5 hū 3 mahāvijayeśvara prathamabhūtebhyaḥ


idaṃ gandhadhūpadīpārghabali hṛgna 2 sānti kuru 2 svāhā || ai 5 hū 3 amogheśvaraprathamabhūṭebhyaḥ


idaṃ gandhadhūpadīpārghabali gṛhna 2 sānti kuru 2 svāhā || ai 5 hūṃ 3 mahāsmahāneśvaraprathamabhūṭebhyaḥ


idaṃ gandhadhūpadīpārghabali gṛhna 2 sāntui kuru 2 svāhā || iti bhūṭabali || || (fol. 39v1–6)


«Colophon:»


Microfilm Details

Reel No. A 250/44

Date of Filming not indicated

Exposures 43

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 01-08-2013

Bibliography