A 250-8 Śrīvidyānyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/8
Title: Śrīvidyānyāsa
Dimensions: 19 x 9 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/148
Remarks:



Reel No. A 250/8

Inventory No. 68980

Title Śrῑvidyānyāsa

Remarks

Author

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 19.0 x 9.0 cm

Binding Hole(s)

Folios 9

Lines per Page 8

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying NS 776

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/148

Manuscript Features

Excerpts

«Beginning»


❖ oṃ namaḥ śrīgurucaraṇārvvindābhyāṃ (!) ||


samvat 776 āśvini māse kṛṣṇapakṣe navamyāṃ tithau puṣya nakṣatre sādhye(!) yoge


bṛhaspativārasare (!) tulārāśigate savitari karkkaṭarāśigate candramasi taddine ṛkṣatārambhaṃ ||


śivaṃ ||


īśādiṣaḍavaktrais tu ṣaḍāmnāye pravarttakaṃ |


ādināthaṃ guruṃ vande jagatkāraṇaśaṃkaraṃ ||


(( natvā śivaṃ parānandaṃ brahmavidyāpravarttakaṃ ||


gurupaṃktistavaṃ vakṣye śiṣyānāṃ jñānahetave || ))


śivaḥ ādau guru(ḥ) proktah tato viṣṇu prakīrttitaḥ ||


tato brahmāvaśiṣṭhaś ca tataś śakti parāśaraḥ ||


vyāsaḥ śuko gauḍapādo govindākṣaḥ guruḥ paraḥ ||


tataḥ śrīśaṃkarācāryā virūpācaryya eva ca || 3 || (fol. 1v1–2r1)



«End»


kuṇḍalanīṃ manoddanda(!) mudrayā manipure mathanaṃ kṛtvā kūrcabījena utthāpya ||


mūlādhārasvādhiṣthānamanipūrakānāhataviśuddhājñākhyā ṣaṭcakrakramena svayaṃbhuvāna


itarākṣe liṅgatrayaṃ bhītvā (!) sahasradalakarṇikāntargatasthitaparamaśivopari paramaśive haṃsaḥ iti


saha saṃjojya sāmarasaṃ vibhāvya || tara drūtāmṛtena lolībhūtāṃ tadudbhavamahāvi (fol. 9v3–8)


«Sub-colophon(s):»


iti gurukramaṃ || (fol. 9r7)


Microfilm Details

Reel No. A 250/8

Date of Filming not indicated

Exposures 12

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 10-07-2013

Bibliography