A 250-9 Śrīvidyāṣoḍhānyāsa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 250/9
Title: Śrīvidyāṣoḍhānyāsa
Dimensions: 20 x 7.5 cm x 24 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/148
Remarks:



Reel No. A 250/9

Inventory No. 68993

Title Śrῑvidyāṣoḍhānyāsa

Remarks

Author Lalitānanda Yogīndra

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.0 x 7.5 cm

Binding Hole(s)

Folios 24

Lines per Page 6

Foliation figures in middle right-hand margin of the verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/148


Manuscript Features

Excerpts

«Beginning»


❖ śrīmahācaṇḍikāyai || ||


atha śrīvidyāṣoḍhānyāsa(!) ||


oṃ asya śrīṣoḍhānyāsamantrasya śrīādiprakṛtiṛṣiḥ sirasi || mahatīcchandaḥ mukhe ||


śrīmahātripurasundarīdevatāḥ hṛdi || oṃ aiṁ hrīṁ śrīṁ 5 aiṁ ▒ tatsavitur variṇiyaṃ (!) bharggodevasya


dhīmahi dhyo yona(ḥ) pracodayāt || paro rajasi(!) sāvado(m) | 5 bījaṃ || ((nābhau)) || oṁ aiṁ hrīṁ śrīṁ


5 klīṁ ▒ jātavedase sunavāma somamarātī yato nidadāti vedaḥ sa naḥ parṣadani durggāṇi viśvānā(ṃ)


devasiṃdhuṃ duritātyagniḥ iti śakti guhye || … mama śrīgurudevatāprītyartheṃ (!) jape viniyogaḥ ||


(fol. 1v1–2r3)


«End»


sarvasaṃkṣobhiṇyādimudrāṃ pradarśayet || punar mānasair upacāraiḥ saṃpūjya || śrīpañcamīr


ārādhya punar prāguktavidhinā dhyātvā || upasaṃharet || śrīcakra(ṃ) catuḥṣaṣṭyo(!)pacāraiḥ


saṃpūjya || japadaśāṃśena homayet || trilakṣapuraścaraṇaṃ kuryāt || siddho mantro


bhogamokṣaphalapradaḥ || aṇimādisiddhayontarālatvenāsvarcyate || ityatra kimārścarya milamiti (!)


prasaṃgena ||


lalitānandayogīndraracitā paddhatiḥ śubhā ||


sādhakānāṃ hitārthāya lalitāprītaye stu sā || (fol. 33v5–34r5)


«Colophon(s):»


iti lalitāmate iti saubhāgyanyāsapustakam idaṃ śubhaṃ || ||


śrīādiśaktir uvāca ||


atha vakṣye mahādevaṃ śrīvidyāyā anukramaṃ |


ādyaṃ śrībījabhedākhyaṃ māyābījaṃ tṛtīyakaṃ ||


tṛtīyañca tathā kāmaś caturthaṃ vāgbhavaṃ smṛtaṃ ||


parādi pañcamaṃ proktaṃ tārādi ṣaṣṭhamāyutaṃ (!) ||


īśvaryādi tathā saptaṃ ramādyaṣṭaprabhedataḥ ||


śivādi navamaṃ proktaṃ daśamaṃ madanodbhavaṃ ||


śaktyā ekādaśaṃ jñeyaṃ dvā(da)śaṃ vāmaṣoḍaśī ||


vāgādi trayodaśañ ca ratyādīñ ca caturddaśaḥ ||


pañcadaśan brahmavidyā paraṃ brahmātmaṣoḍaśa (!) |


etāḥ ṣoḍaśabhedāni ṣoḍaśīmantranāmakaṃ || iti ṣoḍaśīvidyāvidhiḥ || (fol. 34r5–34v5)


Microfilm Details

Reel No. A 250/9

Date of Filming not indicated

Exposures 26

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 11-07-2013

Bibliography