A 259-6 Kālikāpurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 259/6
Title: Kālikāpurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 259/6 = A 1035/5<ref>This is a MTM. I am mentioning information of two individual texts together.</ref>

Inventory No. 29347, 29348

Title Kalkipurāṇa, Pramῑtasaṃskriyāprayoga

Remarks These are two individual texts.

Author attributed to vyāsa, Girīśvara Upādhyāya

Subject Purāṇa, Karmakāṇḍa

Language Sanskrit

<references/>

<references/>

Manuscript Details

Script Devanagari(1st text), Newari (2nd text)

Material paper

State incomplete(1st text), complete (2nd text)

Size 25.9 x 10.9 cm (1st text), comparatively smaller but not measured (2nd text)

Binding Hole(s)

Folios 85-7 = 78 (1st text), 4(2nd text) (Total folios: 82)

Lines per Page 5–9 (1st text), 8 (2nd text)

Foliation figures on the verso; in the upper left-hand margin under the abbreviation kalki. pu. also and in the lower right-hand margin under the word śrī (1st text), figures in the lower right-hand margin on the verso (2nd text)

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1173

Manuscript Features

Fols. 1–15, 17, 19–27, 33–64, 1–4 (a separate text of Pramītasaṃskriyāprayoga) and 65–85 are available.


A complete text of Pramītasaṃskriyāprayoga; Śrāddhaviveka appears between fols. 64 and 65, containing four folios. The text reads as follows:


«Beginning of Pramῑtasaṃskriyāprayoga»


❖ atha cchandogānāṃ śrāddhaviśeṣāḥ ||

tatra devatā jaye, namaḥ svadhāyai svāhāyai nityam eva bhavantv iti pāṭhaḥ || arghagandhādipiṇḍāvane jalapratyavane jalasūtradāneṣu ṣaṭsv eva ya cātra tvānvayā 10 (fol. 1r1–3; exp. 62b)


«End of Pramῑtasaṃskriyāprayoga»

yathāyathaṃ vyavasthā strīṇāṃ śrāddhe, putrābhāve patyur adhikāras tadabhāve sapatnīputrasya tadabhāve snuṣāyās tadabhāve śvaśrvādes tadabhāve sapiṇḍāder adhikāra iti viśeṣavyavastheti || || (fol. 4r6–8)


«Colophon of Pramῑtasaṃskriyāprayoga»


mahāmahopādhyāya śrīgirīśvarakṛtaṃ pramītasaṃskriyāprayogalikhanaṃ samāptaṃ || || śrāddhaviveke || aṣṭakāstu pauṣamāghaphālguṇakṛṣṇāṣṭamyaḥ || (fol. 4r8–v2)


There are two exposures of fols. 14v–15r

Excerpts

«Beginning of Kalkipurāṇa»


oṁ nā(!)mo gaṇeśāya ||


seṃdrā devagaṇā manūśarajanā lokāḥ sapālāḥ sadā

svaṃ svaṃ karmasu siddhaye pratidinaṃ (bhaktyā) bhajanty uttamāḥ ||

taṃ vighneśam anantam acyutabhajaṃ sarvajñasarvāśrayaṃ

vande vaidikatāntrikādivividhaiḥ śāstraiḥ puro vaṃditam || 1 ||


nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet || 2 ||

yaddordaṇḍakarālasarpakavalajvālājvaladvigrahāḥ

netuḥ satkaravāladaṇḍadalitā bhūpāḥ kṣitikṣobhakāḥ ||

śaśvat saindhavavāhano dvijajaniḥ kalkiḥ parātmā hariḥ

pāyāt satyayugādikṛt sa bhagavān dharmaḥ pravṛttipriyaḥ || 3 || (fol. 1v1–6)


«End of Kalkipurāṇa»


vede rāmāyaṇe caiva purāṇe bhārate tathā

āda(!)v ante ca madhye ca hariḥ sarvatra gīyate || 38 ||

sajalajaladadeho vātavegaikavāhaḥ

karadhṛtakarabālaḥ sarvalokaikapālaḥ |

kalikulabalahantā satyadharmapraṇetā

kalayatu kuśalaṃ vaḥ kalkarūpaḥ sa bhūpaḥ || 39 || (fol. 85r7–9)


«Colophon of Kalkipurāṇa»


iti śrīkalkipurāṇe ʼnubhāgavate bhaviṣye tṛtīyāṃśe ekaviṃśo ʼdhyāyaḥ || 21 || ❁ || samāptaṃ kalkipurāṇam || ❁ || śrīkṛṣṇārpaṇam astu || ❁ || rāmaḥ || ❁ || (fol. 85r9–10)

Microfilm Details

Reel No. A 259

Date of Filming 22-02-1972

Exposures 88

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 09-08-2011

Bibliography