A 26-5 Mahābhārata
Manuscript culture infobox
Filmed in: A 26/5
Title: Mahābhārata
Dimensions: 60 x 6 cm x 463 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Mahābhārata
Date: LS 412
Acc No.: NAK 3/738
Remarks: Śāntiparvan
Reel No. A 26-5
Inventory No. 31358
Title Mahābhārata; Śāntiparvan: Rājadharma
Author Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Maithili
Material palm-leaf
State almost complete
Size 60.0 x 6.0 cm
Binding Hole 1, rectangular, in the centre
Folios 225
Lines per Folio 5
Foliation figures in the middle of the left-hand margin of the verso
Scribe Lakṣmīdhara
Date of Copying LS 412
Place of Copying Kṛṣṇapallīgrāma
Place of Deposit NAK
Accession No. 3/738
Manuscript Features
Fol. 172 is missing. The scribe has twice counted fol. “184”.
There are many corrections and marginal annotations, which seem to have been carried out by a later revisor. Confer A 26/5b, where this revision is indicated by a second colophon, dating from LS 767.
Exposures 3–4 show the MS’s cover-leaf.
Excerpts
Beginning
❖ oṁ namo bhagavate vāsudevāya ||
nārāyaṇan namaskṛtya narañ caiva narottamam |
devīṃ sarasvatīñ caiva tato jayam uddīrayet ||
vaiśampāyana uvāca ||
kṛtodakās te suhṛdāṃ sarvveṣām pāṇḍunandanāḥ |
gāndhārā dhṛtarāṣtraś ca sarvvāś ca bharatastriyaḥ |
tatra te ⁅su⁆mahātmāno nyavasan pāṇḍunandanāḥ |
śaucan nirvvarttayiṣyanto māsamātraṃ bahiḥ purāt |
kṛtodakan tu rājānan dharmmaputraṃ yudhiṣṭhiram |
abhijagmur mmahātmānaḥ siddhā brahma〇rṣisattamāḥ |
dvaipāyano nāradaś ca devalaś ca mahān ṛṣiḥ |
devasthānaś ca kaṇvaś ca teṣāṃ śiṣyāś ca sattamāḥ |
anye ca vedavidvāṃsaḥ kṛtaprajñā dvijātayaḥ |
gṛhasthāḥ snātakāḥ santo dadṛśuḥ kurusattamam |
te bhigamya mahātmānaḥ siddhā brahmarṣisattamāḥ |
āsaneṣu ma〇hārheṣu viviśus te maharṣa[[ya]]ḥ |
pratigṛhya tataḥ pūjāṃ tatkālasadṛśīn tadā |
paryupāsan yathānyāyaṃ parivāryya yudhiṣṭhiram |
(fol. 1v1–3)
End
saṃsmṛtya cāpi sumahad ākhyānaṃ puruṣarṣabha |
mayāpi tava tat sarvvaṃ yathāvad anuvarṇṇitaṃ |
[[kutaḥ kṛtaghnasya ⟪ku⟫ sukhaṃ kutaḥ s(th)ānaṃ kuto ratiḥ |]]
kutaś kṛtaghnasya yaśaḥ kutaḥ svarga[ḥ] kuto dhanam |
aśraddheyaḥ kṛtaghnaś ca kṛtaghne nāsti niḥkṛtiḥ |
mitradroho na karttavyaḥ puruṣeṇa viśeṣataḥ | 〇
mitradhruk narakaṃ ghoram atyantaṃ pratipadyate |
akṛtaghnena te bhāvyaṃ mitrakāmena cānagha |
mitrāt prabhavate sarvvaṃ mitrāt pūjāṃ labheta ca |
mitrād bhogāṃś ca bhuñjīta mitreṇāpatsu mucyate |
satkārair uttamair mmitraṃ pūjayeta vicakṣaṇaḥ |
parityājyo budhaiḥ pāpaḥ kṛtaghno nirapatrapa〇ḥ |
mitradrohī kulāṅgāraḥ pāpakarmmā narādhamaḥ |
eṣa dharmmabhṛtāṃ śreṣṭha proktaḥ pāpo mayānagha |
mitradrohī kṛtaghno vai kiṃ bhūyaḥ śrotum icchasi || ||
vaiśampāyana uvāca ||
etac chrutvā tadā vācyaṃ bhīṣmeṇoktam mahātmanā |
yudhiṣṭhiraḥ prītamanā babhūva janamejaya 〇 ||
(fol. 225v1–4)
Colophon
iti śrīmahābhārate śatasāhasryāṃ saṃhitāyāṃ vaiyāsikyāṃ śāntiparvvaṇi rājadharmme kṛtaghnopākhyānaṃ samāptam || ❖ || samāptaś cāyaṃ rājadharmma iti || || la saṃ 412 āśvinakṛṣṇanavamyāṅ gurau kṛṣṇapallīgrāme paramabhāgavataśrīmakhāyīṭhakkurāṇām ājñayā saduśrīlakṣmīdhareṇa likhitam idaṃ rājadharmmapustakam iti || || śubham astu || oṃ namo bhagavate vāsudevāya ||
(fol. 225v4–5)
Microfilm Details
Reel No. A 26/5
Date of Filming 07-09-1970
Exposures 489 (A 26/5a = exps. 1–235 only)
Used Copy Berlin
Type of Film negative
Remarks a few fols. have been micro-filmed twice
Catalogued by OH
Date 07-04-2005