A 260-3 Garuḍapurāṇa
Manuscript culture infobox
Filmed in: A 260/3
Title: Garuḍapurāṇa
Dimensions: 35 x 17 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1159
Remarks:
Reel No. A 260-3
Inventory No. 22389
Title Garuḍapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 35.0 x 17.0
Binding Hole(s)
Folios 65
Lines per Folio 14–17
Foliation figures on the verso; in the upper left-hand margin under the abbreviation gā. u. also ga. pu., ga. u. and in the lower right-hand margin under the word rāma
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of DepositNAK
Accession No. 4/1159
Manuscript Features
Fol. 65r/v is in reverse order.
Fol. 3 is out of focus.
There are two exposures of fols. 43v–44r.
Excerpts
Beginning
oṁ namo bhagavate vāsudevāya || ||
dharmadṛḍhabaddhamūlo devaskaṃdhaḥ purāṇaśākhāḍhyataḥ ||
ṛtukusomo mokṣaphalo madhusūdanapādapo jayati 1
naimiṣe nimiṣakṣetre śaunakādyā munīśvarāḥ ||
karmaṇān antare sūtaṃ svāsīnam indam abruvan || 2 ||
sūta jānāsi sakalaṃ vastu vyāsaprasādataḥ ||
tena naḥ saṃdihānānāṃ sandehaṃ cchetum arhasi || 3 ||
yathā tṛṇajalauketi nyāyam āśritya kecana ||
dehino ʼnyatanu prāptiṃ kceit tv eva vadaṃti hi || 4 (fol. 1v1–3)
End
nirmāna(!)mohā jitasaṅgadoṣā
adhyātmanityā vinivṛtakāmāḥ ||
dvandvair vimuktāḥ sukhaduḥkhasaṃjñair
gacchanty amūḍhāḥ padam avyayaṃ tat || 54 ||
jñānahrade satya jale rāgadveṣamalāpahe ||
yaḥ snāti (pāvane) tīrthe sa vai mokṣam avāpnuyāt || 55 ||
prauḍhavairāgyam āsthāya bhajate mām ananyabhāk ||
pūrṇadṛṣṭaprasannātmā sa vai mokṣam avāpnuyāt || 56 ||
tyaktvā gṛhaś ca yas tīrthe nivasen maraṇotsuka(!) ||
pri(!)yate muktikṣetreṣu sa vai mokṣam avāpnuyāt || 57 ||
ayodhyā mathurā māyā kāśī kāṃci avati(!)kā
…
ya(!) cedaṃ śṛṇuyān (bhaktyā) yaś cāpi parikīrtayet ||
vihāya yātanāṃ ghorā(!) dhūtapāpo divaṃ vrajet || 62 || (fol. 65r13–65v1 and 16–17)
Colophon
iti śrīgāruḍe mahāpurāṇe uttarakhaṇḍe sāroddhāre śrīkṛṣṇagaruḍasaṃvāde paṃcacatvāriṃśo dhyāyaḥ || 45 || śubham || (fol. 65v17)
Microfilm Details
Reel No. A 260/3
Date of Filming 27-07-1972
Exposures 70
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 28-07-2011
Bibliography