A 264-2 Nārasiṃhapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 264/2
Title: Nārasiṃhapurāṇa
Dimensions: x cm x folios
Material: paper?
Condition:
Scripts:
Languages:
Subjects:
Date:
Acc No.:
Remarks:


Reel No. A 264/2

Inventory No. NEW

Title Nārasiṃhapurāṇa

Remarks

Author Kṛṣṇadvaipāyana

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 35. 0 x 8.0

Binding Hole(s)

Folios 144

Lines per Page 7–8

Foliation figures on the verso, in the middle right-hand margin

Scribe Vāsudeva

Date of Copying NS 789?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/943

Manuscript Features

Fols . 70v–71r and 143v–144r are microfilmed twice.

Excerpts

Beginning

❖ oṁ namo narasiṃhāya ||


taptahāṭakakeśāgrajvalpāvakalocana|

vajrādhikanakhasparśa divyasiṃha namoʼ stu te

nakhamukhavilikhitadititanayoraḥparipatadasya(!)garuṇīkṛtagātraḥ |

himadhavalagirir iva gairikayukto narahariharavatu(!) sa yuṣmān ||


himavadvāsinaḥ sarve munayo munayo vedapāragāḥ | trikālajñā mahātmāno naimiṣāraṇyavāsinaḥ|| (fol. 1v1–3)


End

kiṃ kiṃ siṃhas tataḥ kiṃ narawsadṛśavapurd devacitragṛhītaṃ naivaṃ (dhik kān) jīvet krasamanupatitaḥ soʼpi satyaṃ harīśaḥ | pāpaṃ pāpaṃ nakhāṃkaṃ ṛṭiti daha hataṃ karkkaśatvaṃ nākhānām ityevaṃ daityanāthanijanakhakuliśair jaghnivān sa noʼvyāt|| || (fol. 143v7–144r2)


Colophon

iti śrīnārasiṃhapurāṇe ādye dharmmārthakāmamokṣapradāyini parabrahmasvarūpiṇi idam ekaṃ suniṣpannaṃ dhyeyo nārāyaṇaḥ sadā na vāsudevāt param asti kiñcit śrīnārasiṃhapurāṇaṃ samāptaṃ || || ||


nidhivasumunivarṣe māghamāse valakṣe

śiśirakiraṇaṛkṣe bhānuvāre daśamyāṃ|

svakulakamalabhānuḥ pūrṇasiṃhaś ca prītyā

naraharipadabhakto vāsudevo lilekha ||


agryaḥ satāṃ praṇayināṃ kuladevatāyāḥ

prītyai sadārppitamanāḥ sa tadaṅghriyugmo

dātā dadau ravikulodbhavavāsudevaḥ,

pustīmimāṃ kulamaṇidvijalakṣmaṇāya ||


śrīvāsudeva śrīkṛṣṇa śrīrāma śrīpadmanābha śrīgaruḍadhvaja || jaya dīnadayāla || śubham astu sarvvadā || śiva śiva śiva || rāma rāma rāma || kṛṣṇa kṛṣṇa kṛṣṇa jaya dīnadayāla || śivaṃ ||


❖ gaṃgādharāhitamanodvijalakṣmaṇākhyo,

pādhyāya(śarmaṇa) idaṃ jananarmadasya|

saṃsāragharmaśamanadvijavarṣma(varṇaṣ)

(ṣaṭkarma)śarmakaradharmasunirmalasya || (fol. 144r2–7)

Microfilm Details

Reel No. A 264/2

Date of Filming 28-02-1972

Exposures 150

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 22-11-2011

Bibliography