A 265-5 Bṛhannāradīyapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 265/5
Title: Bṛhannāradīyapurāṇa
Dimensions: 42 x 9.5 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5345
Remarks:


Reel No. A 265/5

Inventory No. 13108

Title Bṛhannāradīyapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 42.0 x 9.5 cm

Binding Hole

Folios 97

Lines per Folio 9–10

Foliation

Place of Deposit NAK

Accession No. 5/5345

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīpuruṣottamāya ||

brāhmapādmaṃ vaiṣṇavañ ca, śaivaliṃgaṃ ca gāruḍaṃ |
nāradīyaṃ bhāgavatem(!), āgneyaṃ skandasaṃjñitaṃ |

bhaviṣyaṃ brahmavaivarttaṃ, mārkkaṇḍeyaṃ savāmanaṃ |
vārāhaṃ mātsya kaurmaṃ ca, brahmāṇḍākhyaṃṃ iti triṣaṭ ||

madvayaṃ bhadvayaṃ caiva vatrayaṃ vacatuṣṭayaṃ |
āliṣāṇāṇi purāṇāni, kuskaṃgeti(!) vinirddiśet || (fol. 1v1–2)

End

etat pavitram ārogyaṃ, na vācyaṃ duḥkṛtan manāṃ |
nīcāsanagatāḥ sarvve, śṛṇuyād iham(!) uttamaṃ |

etat purāṇaśravaṇam, ihāmūtra sukhapradaṃ |
vadatāṃ śṛṇutāṃ sadyaḥ sarvvapāpapranā(!)śanaṃ ||

prasaṅgāt yadi vā mohā, ye śṛṇvantīdam uttamaṃ,
te sarvvapāpanirmmuktā, yāsyaṃti paramāṃ gatiṃ || (fol. 97r1–2)

Colophon

iti śrīvṛhanā(!)radīyapurāṇe viṣṇurahasyopadeśo nāmāṣṭatriṃśo dhyāyaḥ || samāptaḥ || 38 || samāpto yaṃ vṛhannāradīyapurāṇam iti ||    ||    || saṃvatnepāliyeke kṣitivasutale caitrakṛṣṇaprajāte, nakṣatre cottarākhye tithi dinamanau yogasiddhau prayukte | tatra śrīviṣṇuprītau dinasuragurau meṣarāśau ravisthe, śrīmacchrīnāradīyaṃ hy alikhati(!) dvijo vīranārāyaṇeṇaḥ śrī || /// śrīśrījayaśrīnivāsamalla /// prītir astu || (fol. 97r2–5)

Microfilm Details

Reel No. A 265/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000