A 265-5 Bṛhannāradīyapurāṇa
Manuscript culture infobox
Filmed in: A 265/5
Title: Bṛhannāradīyapurāṇa
Dimensions: 42 x 9.5 cm x 97 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5345
Remarks:
Reel No. A 265/5
Inventory No. 13108
Title Bṛhannāradīyapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 42.0 x 9.5 cm
Binding Hole
Folios 97
Lines per Folio 9–10
Foliation
Place of Deposit NAK
Accession No. 5/5345
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīpuruṣottamāya ||
brāhmapādmaṃ vaiṣṇavañ ca, śaivaliṃgaṃ ca gāruḍaṃ |
nāradīyaṃ bhāgavatem(!), āgneyaṃ skandasaṃjñitaṃ |
bhaviṣyaṃ brahmavaivarttaṃ, mārkkaṇḍeyaṃ savāmanaṃ |
vārāhaṃ mātsya kaurmaṃ ca, brahmāṇḍākhyaṃṃ iti triṣaṭ ||
madvayaṃ bhadvayaṃ caiva vatrayaṃ vacatuṣṭayaṃ |
āliṣāṇāṇi purāṇāni, kuskaṃgeti(!) vinirddiśet || (fol. 1v1–2)
End
etat pavitram ārogyaṃ, na vācyaṃ duḥkṛtan manāṃ |
nīcāsanagatāḥ sarvve, śṛṇuyād iham(!) uttamaṃ |
etat purāṇaśravaṇam, ihāmūtra sukhapradaṃ |
vadatāṃ śṛṇutāṃ sadyaḥ sarvvapāpapranā(!)śanaṃ ||
prasaṅgāt yadi vā mohā, ye śṛṇvantīdam uttamaṃ,
te sarvvapāpanirmmuktā, yāsyaṃti paramāṃ gatiṃ || (fol. 97r1–2)
Colophon
iti śrīvṛhanā(!)radīyapurāṇe viṣṇurahasyopadeśo nāmāṣṭatriṃśo dhyāyaḥ || samāptaḥ || 38 || samāpto yaṃ vṛhannāradīyapurāṇam iti || || || saṃvatnepāliyeke kṣitivasutale caitrakṛṣṇaprajāte, nakṣatre cottarākhye tithi dinamanau yogasiddhau prayukte | tatra śrīviṣṇuprītau dinasuragurau meṣarāśau ravisthe, śrīmacchrīnāradīyaṃ hy alikhati(!) dvijo vīranārāyaṇeṇaḥ śrī || /// śrīśrījayaśrīnivāsamalla /// prītir astu || (fol. 97r2–5)
Microfilm Details
Reel No. A 265/5
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by
Date 00-00-2000