A 266-2 Brahmāṇḍapurāṇa
Manuscript culture infobox
Filmed in: A 266/2
Title: Brahmāṇḍapurāṇa
Dimensions: 44 x 10 cm x 303 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1104
Remarks:
Reel No. A 266-2
Inventory No. 12372
Title Brahmāṇḍapurāṇa
Remarks
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 44.0 x 10.0 cm
Binding Hole(s)
Illustrations
Folios 303
Lines per Folio 8
Foliation figures in the middle right hand margin on the verso
Scribe Dhanañjaya
Date of Copying’’’ NS 864
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/1104
Manuscript Features
double exposure of 2v–3r, 73v–74r, 124v–125r, 194v–195r,
after fol. 282, fol. 302 is placed.
Excerpts
«Beginning »
❖ śrīgaṇeśāya namaḥ ||
oṁ namo bhagavate vāsudevāya || ||
prapadye devam īśānaṃ śāśvataṃ dhruvam avyayaṃ |
maheśvaraṃ mahātmānaṃ viśvasya jagataḥ patim ||
prabhuṃ bhūtabhaviṣyasya sāmpratasya ca tatpatiṃ |
jñānam apratimantrasya vairāgyañ ca jagatpateḥ ||
sthairyam aiśvaryadharmāś ca satyañ ca kṛpayā saha ||
ya imām īkṣate bhāvān nityaṃ sadasadātmakān ||
avisannapraṇaṣṭārthe kriyābhāvārtham īśvaraḥ ||
lokakṛl lokatattvajño yogam āsthāya yogavit ||
asṛjat sarvabhūtāni sthāvarāṇi carāṇi ca ||
tam ajaṃ viśvakarmāṇaṃ citpatiṃ lokasākṣiṇaṃ ||
purāṇadhyānajijñāsur vrajāmi śaraṇaṃ vibhuṃ ||
brahmavāyumaheśebhyo namaskṛtvā samāhitaḥ || (fol. 1v1–3)
«End »
śuddho nirañjanaś cāsau jñānājñānavivarjitaḥ ||
asti nāstītidurjñeyo baddho muktagatasthitaḥ ||
nirdeśya kāpy anirdeśās tarkas tasmin na vidyate ||
na lipyate sa śuddhātmā duṣṭo [ʼ]sau tattvadarśibhiḥ ||
apratyayam aśauceyamandahyaṃ cāpy ahaitukaṃ ||
bhāvād apy anumānād vā cintayan na pramuhyati ||
yadā paśyati vettāraṃ …
ttu kālarajaso jagad
bhaved viṣasvapravṛtte saviśeṣatā ca ||
viśeṣatāñ ca triyatāñ ca yānti
lokā hy amī satvarajaḥ pravṛttāḥ || (!)
satyābhidhāyinas tasya dhyāyayas taṃ nimittataḥ || || ❁ || || (fol. 301v7–303r1)
«Colophon »
ity ādi mahāpurāṇe brahmāṇḍe upasaṃhārapādaṃ || 124 || || ❁ || || śrīgaṇeśāya namaḥ || śubham astu lekhakapāṭhakayoḥ || || sūta uvāca ||
aṣṭādaśapurāṇāni kathitāni tavānagha ||
teṣāṃ nāmāni vakṣyāmi śṛṇu vipra dvijottama ||
brāhmaṃ pādmaṃ vaiṣṇavañ ca śaivaṃ bhāgavataṃ tathā |
tatahānyaṃ nāradīyañ ca mārkaṇeyañ ca saptamaṃ ||
āgneyam aṣṭamaṃ proktaṃ bhaviṣyaṃ navamaṃ tathā ||
daśamaṃ brahmavaivarttaṃ laiṅgam ekādaśaṃ smṛtaṃ ||
vārāhaṃ dvādaśaṃ cātra skāndaṃ cātra trayodaśaṃ ||
caturddaśaṃ vāmanakaṃ kaurmyaṃ pañcadaśaṃ smṛtaṃ ||
matsyaṃ ca gāruḍañ caiva brahmāṇḍaṃ ca tataḥ paraṃ ||
aṣṭādaśapurāṇāni śrutvā deyāni dakṣiṇā ||
…
vidhivaktraguhāsyebhe jāte nepālavatsare |
māghe māsy asite pakṣe padmayonau tithau śubhe ||
brahmāṇḍasaṃjñakam idaṃ purāṇaṃ puṇyadāyakaṃ ||
dhanañjayenābhilikhat ‥‥‥‥‥‥‥‥ ||
bhagnapṛṣṭhakaṭigrīvā stabdhadṛṣṭir adhomukhaḥ ||
dukhena likhitaṃ granthaṃ yatnataḥ paripālayet ||
yādṛśī pustakaṃ kṛṣṭvā tādṛśī likhitaṃ mayā ||
yadi śuddham aśuddhaṃ vā śodhanīyaṃ vicakṣaṇaih ||
‥ … śubham || (fol. 303r1–8)
Microfilm Details
Reel No. A 0266/02
Date of Filming 24-02-1972
Exposures 311
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 24-11-2011
Bibliography