A 266-2 Brahmāṇḍapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 266/2
Title: Brahmāṇḍapurāṇa
Dimensions: 44 x 10 cm x 303 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1104
Remarks:


Reel No. A 266-2

Inventory No. 12372

Title Brahmāṇḍapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 44.0 x 10.0 cm

Binding Hole(s)

Illustrations

Folios 303

Lines per Folio 8

Foliation figures in the middle right hand margin on the verso

Scribe Dhanañjaya

Date of Copying’’’ NS 864

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1104

Manuscript Features

double exposure of 2v–3r, 73v–74r, 124v–125r, 194v–195r,

after fol. 282, fol. 302 is placed.

Excerpts

«Beginning »


❖ śrīgaṇeśāya namaḥ ||


oṁ namo bhagavate vāsudevāya || ||


prapadye devam īśānaṃ śāśvataṃ dhruvam avyayaṃ |

maheśvaraṃ mahātmānaṃ viśvasya jagataḥ patim ||


prabhuṃ bhūtabhaviṣyasya sāmpratasya ca tatpatiṃ |

jñānam apratimantrasya vairāgyañ ca jagatpateḥ ||


sthairyam aiśvaryadharmāś ca satyañ ca kṛpayā saha ||

ya imām īkṣate bhāvān nityaṃ sadasadātmakān ||


avisannapraṇaṣṭārthe kriyābhāvārtham īśvaraḥ ||

lokakṛl lokatattvajño yogam āsthāya yogavit ||


asṛjat sarvabhūtāni sthāvarāṇi carāṇi ca ||

tam ajaṃ viśvakarmāṇaṃ citpatiṃ lokasākṣiṇaṃ ||


purāṇadhyānajijñāsur vrajāmi śaraṇaṃ vibhuṃ ||

brahmavāyumaheśebhyo namaskṛtvā samāhitaḥ || (fol. 1v1–3)


«End »


śuddho nirañjanaś cāsau jñānājñānavivarjitaḥ ||

asti nāstītidurjñeyo baddho muktagatasthitaḥ ||


nirdeśya kāpy anirdeśās tarkas tasmin na vidyate ||

na lipyate sa śuddhātmā duṣṭo [ʼ]sau tattvadarśibhiḥ ||


apratyayam aśauceyamandahyaṃ cāpy ahaitukaṃ ||

bhāvād apy anumānād vā cintayan na pramuhyati ||


yadā paśyati vettāraṃ …


ttu kālarajaso jagad

bhaved viṣasvapravṛtte saviśeṣatā ca ||

viśeṣatāñ ca triyatāñ ca yānti

lokā hy amī satvarajaḥ pravṛttāḥ || (!)


satyābhidhāyinas tasya dhyāyayas taṃ nimittataḥ || || ❁ || || (fol. 301v7–303r1)


«Colophon »


ity ādi mahāpurāṇe brahmāṇḍe upasaṃhārapādaṃ || 124 || || ❁ || || śrīgaṇeśāya namaḥ || śubham astu lekhakapāṭhakayoḥ || || sūta uvāca ||


aṣṭādaśapurāṇāni kathitāni tavānagha ||

teṣāṃ nāmāni vakṣyāmi śṛṇu vipra dvijottama ||


brāhmaṃ pādmaṃ vaiṣṇavañ ca śaivaṃ bhāgavataṃ tathā |

tatahānyaṃ nāradīyañ ca mārkaṇeyañ ca saptamaṃ ||


āgneyam aṣṭamaṃ proktaṃ bhaviṣyaṃ navamaṃ tathā ||

daśamaṃ brahmavaivarttaṃ laiṅgam ekādaśaṃ smṛtaṃ ||


vārāhaṃ dvādaśaṃ cātra skāndaṃ cātra trayodaśaṃ ||

caturddaśaṃ vāmanakaṃ kaurmyaṃ pañcadaśaṃ smṛtaṃ ||


matsyaṃ ca gāruḍañ caiva brahmāṇḍaṃ ca tataḥ paraṃ ||

aṣṭādaśapurāṇāni śrutvā deyāni dakṣiṇā ||



vidhivaktraguhāsyebhe jāte nepālavatsare |

māghe māsy asite pakṣe padmayonau tithau śubhe ||


brahmāṇḍasaṃjñakam idaṃ purāṇaṃ puṇyadāyakaṃ ||

dhanañjayenābhilikhat ‥‥‥‥‥‥‥‥ ||


bhagnapṛṣṭhakaṭigrīvā stabdhadṛṣṭir adhomukhaḥ ||

dukhena likhitaṃ granthaṃ yatnataḥ paripālayet ||


yādṛśī pustakaṃ kṛṣṭvā tādṛśī likhitaṃ mayā ||

yadi śuddham aśuddhaṃ vā śodhanīyaṃ vicakṣaṇaih ||


‥ … śubham || (fol. 303r1–8)

Microfilm Details

Reel No. A 0266/02

Date of Filming 24-02-1972

Exposures 311

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/RA

Date 24-11-2011

Bibliography