A 277-5 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 277/5
Title: Bhāgavatapurāṇa
Dimensions: 49 x 15.5 cm x 525 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2121
Remarks:


Reel No. A 277-5 Inventory No. 7447

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 49.0 x 15.5 cm

Folios 525

Lines per Folio 10–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhāgavata pra./śrībhā. dvi. etc. and in the lower right-hand margin under the word śrīrāmaḥ

Illustrations

Scribe Dāmodara

Date of Copying NS 975

Place of Deposit NAK

Accession No. 4/2121

Manuscript Features

The MS also contains the Bhāgavatamāhātmya of the Gaurītantra.

After the end of the Bhāgavatamāhātmya on fol. 11 the foliation restarts with one.

After some skandhas folio numbers of one side restarts.

Excerpts

Beginning

śrīvirajā paravaikuṇṭhādhirājāya namaḥ || ||

kailāsaśikharārūḍham bhaktiśāstraviśāradam ||

sadāśivan namaskṛtya gaurī pṛcchati sādara || 1 ||

śrīgauryuvāca ||

sadāśiva śivādhāra śaṅkaraśrīdharapriyā |

giriśākhila saknoṣṭī(!) nīrājinapadāmbuja || 2 ||

kiṃcit pṛcchāmi bho deva brūhi kṛtvā kṛpāṃ mayi |

śrībhāgavatamāhātmyaṃ śrotuṃ kautuhalaṃ mama || 3 ||

śrīsadāśivovāca ||

śṛṇu devi pravakṣyāmi guhyād guhyatamaṃ śive ||

śrībhāgavatamāhātmyaṃ sarvapāpavināśanaṃ || 4 ||

yadi na syād bhāgavataṅ kalau sarvamadākulo |

tadā gatiḥ kathaṃ nṛṇāṃ satyaṃ satyaṃ mayoditaṃ || 5 || (fol. 1v1–5, exp. 3t)

śrīgaṇeśāya namaḥ || ||

janmādyasya yato nvayād itarataś cārtheṣvabhijñaḥ svarāṭ

tene brahma hṛdā ya ādikavaye muhyaṃti yat sūrayaḥ ||

tejovārimṛdāṃ yathā vinimayo yatra trisargo ʼmṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || 1 || (fol. 1v1–2, exp. 14t)

End

namas tasmai bhagavate vāsudevāya sākṣiṇe |

ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣave ||

yogīndrāya namas tasmai śukāya brahmacāriṇe ||

saṃsārasarppadaṣṭaṃ yo viṣṇurātam amūmucat ||

bhave bhave yathābhaktiḥ pādayos tava jāyate ||

tathā kuruṣva yogeśa nāthas tvaṃ me yataḥ prabhoḥ ||

nāmasaṃkīrttanaṃ yasya sarvvapāpapranāśanaṃ ||

praṇāmo duḥkhasamanas taṃ namāmi hariṃ paraṃ || 23 || (fol. 514r6–9)

Colophon

iti śrībhāgavate mahāpurāṇe ʼṣṭādaśasāhasryāṃ pāramahaṃsyāṃ saṃhitāyāṃ vaiyāśikyāṃ dvādaśe skandhe trayodaśo ʼdhyāyaḥ || 13 || || samāptaś cāyaṃ dvādaśa skaṃdhaḥ || || graṃthasaṃkhyā || 18000 || śubham || || saṃvat 975 māgha vadi 1 maghā nakṣetra śanivāre likhitaṃ śrīdāmodaravipreṇa śubham || || thvasā .. .. .. .. .. .. .. .. pādhyāyā tā śrīdāmodarapādhyā na dānavilā (fols. 146v9–11)

Microfilm Details

Reel No. A 0277/05

Exposures 532

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 31-03-2010

Bibliography