A 283-11 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 283/11
Title: Bhāgavatapurāṇa
Dimensions: 22.5 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/126
Remarks:


Reel No. A 283/11

Inventory No. 7491

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.5 x 10.5 cm

Binding Hole(s)

Folios 15

Lines per Folio 5

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. and in the lower right-hand margin under the word rāma

Scribe

Date of Copying VS 1895, ŚS 1760

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/126

Manuscript Features

The MS contains the text 62 and 63 adhyāyas of the 10th skandha.


Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ || ||

rājovāca ||

bāṇasya tanayām ūṣām upameye yadūttamaḥ |

tatra yuddham abhūd ghoraṃ hariśaṃkarayor mahat || 1 ||

etat sarvaṃ mahāyogin samākhyātuṃ tvam arhasi ||

śuka uvāca ||

bāṇaḥ putraśatajyeṣṭho baler āsīn mahātmanaḥ ||

yena vāmanarūpāya haraye [ʼ]dāyi medinī || 2 || (fol. 1v1–5)


End

svarājadhāṇīṃ samalaṃkṛtāṃ dhvajaiḥ

satoraṇair ukṣitamārgacatvarāṃ ||

viveśa śaṃkhānakaduṃdubhisvanair

abhyudyataḥ paurasuhṛddvijātibhiḥ || 52 ||

ya evaṃ kṛṣṇavijayaṃ śaṃkareṇa ca saṃyugaṃ ||

saṃsmaret prātar utthāya na tasya syāt parājayaḥ 53 || (fol. 15r1–4)


Colophon

iti śrībhāgavate mahāpurāṇe daśamaskaṃdhe aniruddhānayanaṃ nāma triṣaṣṭitamo ʼdhyāyaḥ || śrī śāke 1760 śrīsaṃvat 1895 (fol. 15r4–5)

Microfilm Details

Reel No. A 0283/11

Date of Filming 02-03-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 25-10-2011

Bibliography