A 283-7 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 283/7
Title: Bhāgavatapurāṇa
Dimensions: 36 x 16 cm x 95 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/712
Remarks: skandha 3; A 1043/11


Reel No. A 283/7

Inventory No. 7472

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 36.0 x 16.0 cm

Binding Hole(s)

Folios 95

Lines per Folio 14–17

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. tṛ. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/712

Manuscript Features

The MS contains the text from the beginning to the end of the third skandha.

On the fol. 1r there is written a small part of some other sanskrit text. Some lones are as follows:

bhir ddevatā balavarjjitāḥ ||

te ced yotsyanti [[saṃ]]mūdhāḥ prayāsyanti jagatkṣayam || 59 ||

anyonyan tu vayaṃ budhyā upāyan te suyujya ca |

yuddhenaiva sadā daityāḥ prāpnuvanti jayaṃ param || 60 ||

pratyāśritya sutān sarvān kuru rājyaṃ tripiṣṭape || ...

Excerpts

«Beginning of the root text»


śrī śuka uvāca ||

evam etat purā pṛṣṭo maitreyo bhagavān kila ||

kṣatrā vanaṃ praviṣṭena tyatkā (!) svagṛham ṛddhimat || 1 ||

yad vā ayaṃ maṃtrakṛd vo bhagavān akhileśvaraḥ ||

pauravendragṛhaṃ hitvā praviveśātmasātkṛtam || 2 || (fol. 1v8–9)


«Beginning of the commentary»


śrīgaṇeśāya namaḥ ||

oṃ namo bhagavate vasudevāya ||

tṛṭīye tu trayas triṃśad adhyāyaiḥ sargavarṇanam ||

īśecchayā guṇakṣobhāt sargo brahmāṃḍasaṃbhavaḥ || 1 || (fol. 1v1)


«End of the root text»


etan nigaditaṃ tāta yatpṛṣṭohaṃ tvayānagha ||

kapilasya ca saṃvādo devahūtyāś ca pāvanaḥ ||

ya idam anuśṛṇoti yobhidhatte

kapilamuner matam ātmayogaguhyaṃ ||

bhavati kṛtadhīḥ suparṇaketāv

upalabhate bhagavatpadāraviṃdam || 30 || (fol. 95r4–6)


«End of the commentary»


upaśāṃtyarthaṃ samāhitam āste || 35 ||

prakaraṇārtham upasaṃharati ||

etad iti | tava tvayā || 36 || etac chravaṇakīntaṃ na phalam āha || ya iti || suparṇaketau garuḍadhvaje upalabhate prāpnoti || 37 || (fol. 95r1–2)


«Colophon of the root text»


iti śrī bhāgavate mahāpurāṇe tṛtīyaskandhe kāpileyopākhyānaṃ nāma trayas triṃśodhyāyaḥ || samāptoyaṃ tṛtīya skaṃdhaḥ || śrīkṛṣṇāya namaḥ || śrīnārāyaṇāya namaḥ || śrīrāmāya namaḥ || (fol. 95r6–7)


«Colophon of the commentary»

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe śrīdharasvāmiviracitāyāṃ bhāvārthadīpikāyāṃ trayas triṃśattamodhyāyaḥ || rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ rāmaḥ kṛṣṇāya namaḥ || govindāya namaḥ || garuḍadhvajāya namaḥ || nārāyaṇāya namaḥ || gopapataye namaḥ || saṃkarṣaṇāya namaḥ || yadupataye namaḥ || (fol. 95r2, 8–9)

Microfilm Details

Reel No. A 0283/07

Date of Filming 02-03-1972

Exposures 99

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 19-10-2011

Bibliography