A 283-9 Subodhinī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 283/9
Title: Bhāgavatapurāṇa
Dimensions: 27.5 x 10 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1840
Remarks:


Reel No. A 283/9

Inventory No. 7491

Title Subodhinī

Remarks Subodhinī is a commentary on Śrīdhara's Bhāvārthadīpikā which is a commentary of Bhāgavatapurāṇa. The commentary Subodhinī contains only the Vedastuti part of the Bhāgavatapurāṇa which is on 87th adhyāya of the 10th skandha.

Author Kāśīnātha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 10.0 cm

Binding Hole(s)

Folios 34

Lines per Folio 7–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. stu. ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe Somanātha

Date of Copying VS 1929

Place of Copying Kāśī

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/1840

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīpāṇḍuraṃgam ānamya pitarau ca gurūn budhān |

śrīśrīdharīyaṭīkāyā vyākhyāṃ kurve śrutistuteḥ | 1 ||

guṇālaṃbeti | guṇānām ālaṃba āśrayaṇaṃ yasyāṃ sā nirguṇam avadhiḥ paryavasānaṃ bodhyaṃ yatra yathā syāt tathā yā vedakartṛkā stutiḥ sā atra varṇyate ity arthaḥ svīyānāṃ chātrāṇāṃ nirbandhena vaśīkṛtaḥ śrīmad iti | pūrvaiṣ ṭīkākāraiḥ san nisevitaṃ vyākhyātam | tair upaspṛṣṭam | kiṃcid vyākhyātam viśeṣatas tv avasiṣṭam vistāryata ity arthaḥ (fol. 1v1–4)


End

athāta ādeśo neti netīty ādīni gṛhyante evaṃ niyamabhaṃgād vidhimukheṣv api akhaṇḍavākyalakṣaṇayā padārthatvābhāve pi vākyabodhyatvaṃ saṃbhavatīty āśayenāha | lakṣaṇayā ca tat[t]vam asīti | lakṣaṇayeti niṣedhamukheṣv api draṣṭavyam | etad buddhīndriyeti śloke upapāditam ity alam | antaryāmī sarvaviddīnanāthaśrīmatsvāmīviṭṭhalo devadevaḥ | tenaivāhaṃ preritas tatra tatra taṃ taṃ bhāvaṃ vyaktam ākarṣam ittham || 1 ||

na mīmāṃsāpravīṇohaṃ na kāṇādoktipāragaḥ |

paurvāparyaṃ vārttikeṣu śrutibhāṣyāṇi sarvagaḥ 2

samyag etāny anālocyākavir vyākhyāṃ subodhinīm ||

śrutistuteḥ śrīdharīyakṛtau tatkṣamyatāṃ budhaiḥ || 3 || (fols. 33v8–34r2)


Colophon

iti śrīmad anantopādhyāyasūnur imāṃ kṛtim ||

kṛtvārpayat kṛṣṇapade kāśīnāthābhidho dvijaḥ || 4 || śubhaṃ ||

itiśrīmadanantopādhyāyasūnukāśīnāthopādhyāyaviracitā vedastutau śrīdharīyaṭīkāvyākhyā samāptā || ❖ ||

iti saṃvat 1929 sāla miti kārttika śudi 15 roja 5 taddine likhitam idaṃ pustakaṃ somanāthākhyena dvijanmanā kāśyāṃ rāmaghāṭākhyābhidhe kṣetre | sūriṇā sodhanīyaṃ (fol. 34r8)

Microfilm Details

Reel No. A 0283/09

Date of Filming 02-03-1972

Exposures 37

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 24-10-2011

Bibliography