A 285-3 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 285/3
Title: Bhāgavatapurāṇa
Dimensions: 41 x 11.5 cm x 275 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/7775
Remarks:


Reel No. A 285/3

Inventory No. 7489

Title Bhāgavatapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 41.0 x 11.5 cm

Binding Hole(s)

Folios 275

Lines per Folio 10–15

Foliation figures in the middle of the right-hand margin on the verso and in some folios in the bottom of the right-hand margin on the verso

Scribe Lakṣmīrāja

Date of Copying NS 832

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/7775

Manuscript Features

There are double exposures of fols. 27, 32 (double), 26, 36–42, 24, 23 and 22. These exposures are placed on the beginning and these are not in order.

On the first cover leaf on exp. 20 there is written: prathamaskandha dekhi pañcamaskandha 10 adhyāyaparyanta daśamaskandhadekhi dvādaśaskandhānta.

Different portions of different MSS are collected and microfilmed as one MS.

Excerpts

Beginning

|| oṃ namo bhagavate vāsudevāya || ||

yaṃ brahma vedāntavido vadanti

paraṃ pradhānaṃ puruṣaṃ tathānye |

viṣvodgateḥ kāraṇam īśvaram vā

tasmai namo vighnavināyakāya ||

janmādy asya yatonvayād itarataś cārtheṣv abhijñaḥ svarāṭ

ten[e] brahma ⟪vi⟫ hṛdā ya ādikavaye muhyanti yatsūrayaḥ |

tejovārimṛḍāṃ yathā vinimayo yatra trisargomṛṣā

dhāmnā svena sadā nirastakuhakaṃ satyaṃ paraṃ dhīmahi || (exp. 21t1–2)


End

namas tasmai bhagavate vāsudevāya sākṣiṇe |

ya idaṃ kṛpayā tasmai vyācacakṣe mumukṣave ||

yogīndrāya namas tasmai śukāya brahmarūpiṇe |

saṃsārasarpadaṣṭaṃ yo viṣṇurātam amūmucat || || (exp. 294b3–4)


«Colophons»

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ vaiyāsikyāṃ dvādaśaskaṃdhe saṃkhyāvarṇṇanan nāma trayodaśodhyāyaḥ || samāptaś cāyaṃ dvādaśaḥ skaṃdhaḥ || 13 || śrīkṛṣṇaprītir astu || ||

yādṛśaṃ pustakaṃ dṛṣṭvā tādṛśaṃ likhitaṃ mayā |

yadi śuddham aśuddhaṃ vā śodhanīyaṃ mahadbudhaiḥ || || śubhaṃ || ||

saṃvat 832 caitra kṛṣṇa saptamībudhavāsare tasmiṃ dine śrīlakṣmīrājena likhitaṃ || śubham astu || || (exp. 179b5–7)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvādaśaskaṃdhe saṃkhyāvarṇṇanaṃ nāma trayodaśodhyāyaḥ || samāptaś cāyaṃ dvādaśaskaṃdhaḥ || 13 || || || || || (exp. 294b4–5)

Microfilm Details

Reel No. A 0285/03

Date of Filming 03-03-1972

Exposures 295

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 15-11-2011

Bibliography