A 291-5 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 291/5
Title: Bhāgavatapurāṇa
Dimensions: 29.5 x 14.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/966
Remarks:


Reel No. A 291/5

Inventory No. 7747

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 29.5 x 14.5 cm

Binding Hole(s)

Folios 5

Lines per Folio 28–33

Foliation figures on the verso, in the lower right-hand margin under the word rāma and in the upper left-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.1/966

Manuscript Features

The MS contains the text from 6.5.9 to 6.19.28.

The available fols. are: 16–20.

Excerpts

«Beginning of the root text»


śrīśuka uvāca || ||

evam āśvāsito rājā citraketur dvijoktibhiḥ

pramṛjya pāṇinā vaktram ādhimlānam abhāṣata || 9 ||

rājovāca || ||

kau yuvāṃ jñānasaṃpannau mahiṣṭhau ca mahīyatāṃ ||

avadhūtena veṣeṇa gūḍhāv iha samāgatau || 10 || (fol. 16r, 7–8)


«Beginning of the commentary»

adhinā mlānaṃ vaktraṃ || 9 || 10 ||

unmattasyaiva liṃgaṃ yeṣāṃ te || 11 || 12 || 13 || 14 || 15 ||

mama prabhū rakṣakau bodhe samarthāv iti vā || ato yuvābhyāṃ jñānadīpaḥ pravartyatāṃ || 16 || 17 || (fol. 16r, 1)


«End of the root text»

tuṣṭāḥ prayacchanti samastakāmān

homāvasāne hutabhuk hariś ca |

rājan mahanmarutāṃ janma puṇyaṃ

diter vrataṃ cābhihitaṃ mahat te || 28 || (fol. 20r29–30)


«End of the commentary»

ya āmayāvī rogī sa virujā viśiṣṭayā rujā vimucyate | iṃdriyaiḥ sahitaṃ kalpaṃ dehaṃ ca viṃded iti śeṣaḥ | paṭhan yo varteta tasya pitṝṇāṃ devadattānāṃ cānaṃtā tṛptir bhavatīty arthaḥ || 27 || upasaṃharati | rājann iti | mahatpuṇyaṃ janma mahadvrataṃ ca || 28 || (fol. 20r31–33)


«Sub-colophon of the root text»

iti śrī bhāgavate mahāpurāṇe ṣaṣṭhaskaṃdhe puṃsavanavratakathananāmaikonaviṃśo ʼdhyāyaḥ || 19 || (fol. 20r30)


«Sub-colophon of the commentary»

iti śrībhāga°° ṣaṣṭhaskaṃdhe ekonaviṃśodhyāyaḥ || 19 ||

Microfilm Details

Reel No. A 291/5

Date of Filming 05-03-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 08-12-2011

Bibliography