A 292-4 Vedastutitātparyapariśuddhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 292/4
Title: Vedastuti
Dimensions: 26.5 x 12 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/720
Remarks:


Reel No. A 292/4

Inventory No. 9094

Title Vedastutitātparyapariśuddhi

Remarks Vedastutitātparyapariśuddhi is a commentary on Vedastuti which is on 10. 87 of the Bhāgavatapurāṇa

Author Nīlakaṇṭha

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 26.5 x 12.0 cm

Binding Hole(s)

Folios 56

Lines per Folio 7–11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation ve. ti. ṭī. and in the lower right-hand margin under the word rāmaḥ

Scribe Icchārāma

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/720

Manuscript Features

The available fols. are: 3–20, 22–37, 39 and 41–61.

Excerpts

Beginning

n na brāhmaṇo mano vācaṃ prāṇāṃtānyātmane ʼkuruteti śrutimanusṛtyapariharan ||

śrīśuka uvāca ||

buddhīndriyamanaḥprāṇān janānām asṛ[[ja]]t prabhuḥ ||

mātrārthaṃ ca bhavārthaṃ ca ātmane ʼkalpanāya ca ||

tatra śrutau manasā buddhijñāneṃdriyāṇi vācā karmendriyāṇi ca saṃgṛhya teṣāṃ saprāṇānām ātmaprakā[[śā]]rthatvam uktaṃ || atra tu viṣamavibhāgeneti viśeṣaḥ || tatra viṣa[⌠ya]⌡parichedo mātrā | tadarthaṃ prabhur janānāṃ buddhim asṛjat | parichidyaṃte hi buddhyātīṃdriyā apy apūrvādayaḥ | (fol. 1v1–6)


End

dvaitasyāgrahaṇaṃ tulyam ubhayoḥ prājñaturyayoḥ

jīvanidrāyutaḥ prājñaḥ sā tu turye na vidyate

iti śrutisiddho yaṃ dṛṣṭāṃtaḥ ata eva hariṃ kaivalyena nirūpādhikatvena nirastaṃ yonir mūlājñānaṃ yena sa tathā | etena brahmaiva saṃharati | brahmaiva mucyate ity api darśitaṃ | ata evābhayaṃ saṃsārabhayaśūnyaṃ dvitīyābhāvāt | dvitīyād vai bhayaṃ bhavatīti śruteḥ | ajasraṃ niraṃtaraṃ dhyāyet anātmapratyayatiraskāreṇātmaikākārapratyayapravāhaṃ kuryāt | ātmano vṛttivyāpa[ka]tvād dhyāyed ity uktaṃ na tu paśyed iti pratyagbrahmaprakāśasya svarūpatvād iti bhāvaḥ || 49 ||

vyācakratuḥ śrīdhararāmacandrau

vedastutiṃ gām iva sūryacandrau ||

pracakrivān yaḥ kavitārakābhaḥ

sulocanānāṃ padavīprasiddhyai || 1 ||

pārāvāraśritakacakavijyeṣṭhagaṃgāṃ pratīci

sevyātur ddadakulabhṛtāṃ kurpūragrāmavāsāt ||

kāśyāṃ teṣāṃ hariharaparaḥ ko pi goviṃdasunuṃ

phullāvājaḥ śrutinutim asau vyākaron nīlakaṇṭhaḥ || || (fols. 60v9–61r6)


Colophon

iti śrīnīlakaṇṭhīye vedāṃtakatake vedastutitātparyapariśuddhiḥ || ||

likhitaṃ icchārāmeṇa vedastutipustakaṃ || (fol. 61r6–7)



Microfilm Details

Reel No. A 292/4

Date of Filming 05-03-1972

Exposures 61

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 12-12-2011

Bibliography