A 292-7 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 292/7
Title: Bhāgavatapurāṇa
Dimensions: 28 x 9.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/901
Remarks:


Reel No. A 292/7

Inventory No. 7732

Title Bhāgavatapurāṇa with Bhāvārthadīpikā

Remarks

Author Śrīdhara (of the commentary)

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 28.0 x 9.5 cm

Binding Hole(s)

Folios 8

Lines per Folio 8–10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation bhā. dvi. and in the lower right-hand margin under the word rāma

Scribe Rāmānanda Śarman

Date of Copying ŚS 1666

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No.1/901

Manuscript Features

The MS contains the text 2. 1. 16–2. 1. 21, 2. 9. 41–2. 10. 41 and 2. 10. 51.

The available fols. are: 4, 51–56 and 58.

Excerpts

«Beginning of the root text»


gṛhāt pravrajito dhīraḥ puṇyatīrthajalāplutaḥ ||

śucau vivikta āsīno vidhivatkalpitāsane || 16 ||

abhyasen manasā śuddhaṃ trivṛd brahmākṣaraṃ paraṃ ||

mano yachej jitaśvāso brahmabījam avismaran || 17 || (fol. 4r4–5)


«Beginning of the commentary»

kiṃ ca || gṛhāt pravrajitaḥ nirgataḥ gṛhe sthitasya punaḥ punar apy āsaktitatrāṃṣṭāṃgayogam āha || dhīra iti brahmacaryādiyamopalakṣaṇaṃ || puṇyatīrtheti snānādiniyamopalakṣaṇaṃ || (fol. 4r1–2)


«End of the root text»

śrī sūta uvāca ||

rājñā parīkṣitā pṛṣṭo yad avocan mahāmuniḥ ||

tad vobhidhāsye śṛṇuta rājñaḥ praśnānusārataḥ || 51 || (fol. 58v4)


«End of the commentary»

śuko pi viduramaitreyasaṃvādaṃ ye pūrvaṃ rājñā kṛtāḥ praśnās tadanusāreṇa sarvaṃ purāṇārtham avocat tad evāhaṃ vobhidhāsyāmi tathaiva śṛṇuteti || 51 || || (fol. 58v1–2)


«Sub-colophon of the root text»

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvitīyaskaṃdhe daśalakṣaṇakathanaṃ daśamo dhyāyaḥ || 10 || || (fol. 58v5)


«Sub-colophon of the commentary»


iti śrībhāgavataṭīkāyāṃ śrīdharasvāmiviracitāyāṃ bhāvārthadīpikāyāṃ dvitīyaskaṃdhe daśamo dhyāyaḥ || 10 || ||

śrīmadbhāgavataṃ yena svabrahmamukhato mitaṃ ||

brahmanāradayoḥ proktaṃ taṃ vaṃde gurumīśvaraṃ || 1 ||

yatsūtrayaṃti taṃ viśvaṃ narīnartti jagattrayaṃ ||

saṃtas tam eva pṛchaṃtu yad atra skhalitaṃ mama || 2 ||

dvitīyaskaṃdhasaṃbaṃdhi padabhāvārthadīpikā

uddīpyatām iyaṃ sadbhir yathā syāt tattvadīpakaṃ || 3 ||

ikṣaṃtām ichayā(!) saṃtaḥ kṣamaṃtāṃ mama sāhasaṃ

mayā hi svīyabodhāya kṛtam etan na garvataḥ || 4 ||

samāpto yaṃ dvitīyaskaṃdhaḥ || ||

śāke 1666 māse 2 tithau 28 vāsare 2 likhitam idaṃ pustakaṃ śrīrāmānaṃdaśarmaṇā || || (fol. 58v2–3, 6–9)

Microfilm Details

Reel No. A 292/7

Date of Filming 05-03-1972

Exposures 11

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 14-12-2011

Bibliography