A 293-4 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 293/4
Title: Skandapurāṇa
Dimensions: 35 x 17 cm x 284 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/421
Remarks:


Reel No. A 293/4

Inventory No. 119385

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 17.0 cm

Binding Hole

Folios 284

Lines per Folio 14

Foliation

Place of Deposit NAK

Accession No. 3/421

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīagastya uvāca ||

pārvatī hṛdayānandaḥ sarvajñāṅgabhavaprabho ||
kiñcit praṣṭhumanāḥ svāmin tad bhavān vaktum arhati ||

dakṣaprajāpateḥ putrī kasya(!)paśya(!) parigrahaḥ ||
garunmataḥ(!) prasūḥ sādhvī kuto dāsyam avāpa sā ||    ||

skanda uvāca ||

vañcikā(!) tvaṃ yathā prāpa vinatā sā tapāsvinī(!) ||
tad apy ahaṃ samākhyāmi, niśāmaya mahāmate (fol. 1v1–3)

End

itthaṃ khakholka(!) ādityaḥ kāśīvipratamoharaḥ(!)
tasya darśanamātreṇa sarvarogaiḥ pramucyate ||

snātvā paiśaṃgile tīrthe khakholkasya vilokanāt ||
naraś ciṃtitam āpnoti nīrogo jāyate kṣaṇāt ||

naraḥ śrutvaitad ākhyānaṃ khakholkādityasaṃbhavaṃ ||
garuḍeśena sahitaṃ sarvapāpai pramucyate || (fol. 145v6–8)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe khakholkagaruḍeśayor varṇanaṃ nāma paṃcāśat tamo dhyāyaḥ || 50 ||    || pūrvārddhaṃ saṃpūrṇam ||    || śubha || (fol. 145v8–9)

Microfilm Details

Reel No. A 293/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000