A 293-5 to A 294-1 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 293/5
Title: Skandapurāṇa
Dimensions: 40 x 11 cm x 346 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/29
Remarks:


Reel No. A 293/5–294/1

Inventory No. 67077

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, damaged

Size 40.0 x 11.0 cm

Binding Hole

Folios 343

Lines per Folio 9

Foliation

Place of Deposit NAK

Accession No. 4/39

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

oṃ kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya, naraś caiva narottamaṃ |
devīṃ sarasvatīñ caiva, tato jayam udīrayet ||

tan man mahe maheśānaṃ maheśānapriyārbhakaṃ(!) ||
gaṇeśānaṃ karigaṇe, śānānanamanāmayaṃ(!) ||

bhūmisthāpina bhustrivato py uccair adhaḥ sthāpitā
yāvad dhātu vimuktidāsya ra(!)mṛtā yasyāṃ mṛtā jantavaḥ ||

yā nityaṃ trijagat pavitrataṭinī ṭire(!) surai(!) sevyate,
sā kāśītripurāri rājanagarī pāyād apāyāj jagat || (fol. 1v1–3)

End

etac chravaṇataḥ puṃsāṃ sarvatra vijayo bhavet |
saubhāgyaṃ vāpi sarvatra, prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvaratuṣṭas, tasyai tacchravaṇe matiḥ |
jāyate puṇyayuktasya mahānirmmalacetasaḥ ||

sarveṣāṃ maṅgalānāñ ca mahāmaṅgalam uttamaṃ |
gṛhe pi likhitaṃ pūjyaṃ, sarvvamaṅgalasiddhaye ||    || (fol. 346v4–6)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo dhyāyaḥ samāptaḥ ||    || (fol. 346v6)

Microfilm Details

Reel No. A 293/5–294/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000