A 294-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 294/2
Title: Skandapurāṇa
Dimensions: 43.5 x 8 cm x 145 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2580
Remarks:


Reel No. A 294/2

Inventory No. 67174

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 43.5 x 8.0 cm

Binding Hole

Folios 145

Lines per Folio 6

Foliation

Date of Copying SAM 1752, ŚS 1618

Place of Deposit NAK

Accession No. 4/2580

Manuscript Features

Excerpts

Beginning

munayar ūcuḥ ||

kathaya sva māhāprājña devadevasya śulinaḥ |
mahimānaṃ mahābhāga dhyānārccanasamanvitam ||
saṃbhārjjane ki(!) phalaṃ syāt tathā raṅgavalīṣu ca |
pradāne darppaṇasyātha tathā vai cāmarasya ca ||
pradāne ca vitānasya tathā dhārāgṛhasya ca ||
dīpadāne kiṃ phalaṃ syāt pūjāyāṃ kiṃ phalam bhavet ||
kāni puṣpāni(!) kathyaṃte prasastāni śivārccane |
pa(!)kakālaṃ dvikālam vā trikālaṃ caiva kathyatāṃ || (fol. 2r1–3)

End

ṛṣaya ucuḥ ||

evam ukta tvayā caritaṃ śaṅkarasya ca ||
anena caritenaiva saṃtṛptāsyo na saṃśayaḥ ||    ||

sūta uvāca ||    ||

vyāsaprasādā(!) chrutam asti sarvaṃ
mayā tataṃ(!) śaṅkararūpam adbhutaṃ ||
suvismṛtaṃ cādbhutaṃ vedagarbbhaṃ
jña-///-kaṃ paramaṃ puṇyarūpaṃ ||

śraddhayāparayopetā arccayanti śivapriyaṃ ||
śṛṇvanti caiva ye bhaktyā śambhor māhātmyam uttamaṃ
śivaśāstram idaṃ viprās te yānti paramāṅ gatim ||    || (fol. 145r4–6)

Colophon

iti śrīskandapurāṇe kedārakhaṇḍe śaivaśāstre pañcatriṃśo dhyāyaḥ samāpta(!) || śubhaṃ || śrīśāke || 1618 || śrīsamvat || 1752 || bhādrapadamāse amāvāsyāyāṃ tithau somavāsare || saṃpūrṇa(!) bhūyāt (fol. 145v1–3)

Microfilm Details

Reel No. A 294/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000