A 294-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 294/3
Title: Skandapurāṇa
Dimensions: 38 x 18 cm x 243 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/420
Remarks:


Reel No. A 294-3

Inventory No. 119386

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 18.0 cm

Binding Hole

Folios 243

Lines per Folio 14

Foliation

Place of Deposit NAK

Accession No. 3/420

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

śrīsarasvatyai namaḥ ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaṃ ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

ṛṣaya ūcuḥ ||

yad akṣaraṃ paraṃ brahmarūpādiguṇavarjjitaṃ ||
nāmabhedādibhir hīnaṃ niraṃjanam avicyutam || 2 ||

kīdṛśaṃ tat svarūpaṃ hi kathaṃ prāpyeta mānavaiḥ ||
tad asmākaṃ mahābhāga vada sūta kṛpānvitaḥ || 3 || (fol. 1v1–2)

End

kathitaṃ vo mahābhāgā khaṇḍaṃ kedārasaṃjñitaṃ ||
yad ekākṣaraśravaṇāt paṭhanāc ca paraṃ padaṃ || 62 ||

himavat girimāhātmyaṃ prastāvena mayākhilaṃ
kathitaṃ vo mahābhāgā śrotṛṇāṃ bhuktimuktidaṃ || 63 ||

idaṃ kedārakhaṃḍaṃ tu yaḥ paṭhe(!) chṛṇuyād api ||
saṃpūrṇaṃ vā tad arddhaṃ vā dhyāyamātram athāpi vā || 64 ||

ślokaṃ ślokārddhakaṃ vāpi sarvapāpai pramucyate ||
ataḥ paraṃ śṛṇudhvaṃ vai merumāhātmyam uttamaṃ || 65 ||    || (fol. 243v8–10)

Colophon

iti śrīskaṃdapurāṇe kedārakhaṃḍe ekāśītisāhasre kedārakhaṇḍe kedāramaṃḍalapraśaṃsāyāṃ nāma dviśatopari paṃcamo dhyāya(!) samāptam || 205 ||    || śubham astu || (fol. 243v10–11)

Microfilm Details

Reel No. A 294/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000