A 294-5 to A 295-1 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 294/5
Title: Skandapurāṇa
Dimensions: 32 x 16 cm x 327 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/2450
Remarks:


Reel No. A 294/5–A 295/1

Inventory No. 67171

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 16.0 cm

Binding Hole

Folios 326

Lines per Folio 12

Foliation

Place of Deposit NAK

Accession No. 4/2450

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīsarasvatyai namaḥ ||    ||

nārāyaṇaṃ namaskṛtya naraṃ caiva narottamaḥ(!) ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

ṛṣaya ūcuḥ ||

yad akṣara paraṃ brahmarūpādiguṇavarjjitaṃ ||
nāmabhedādibhir hīnaṃ niraṃjanam avicyutam || 2 ||

ki(!)dṛśaṃ tat svarūpaṃ hī(!) kathaṃ prāpyeta mānavaiḥ ||
tad asmākaṃ mahābhāgavadam(!) uta kṛpānvitaḥ || 3 ||

sūta uvāca ||

śṛṇudhvaṃ munayaḥ sarve ye saṃti śrotum icha(!)vaḥ || 4 || (fol. 1v1–3)

End

kathitaṃ bho mahābhāgāḥ khaṃḍaṃ kedārasaṃjñitaṃ ||
yad ekākṣaraśravaṇāt paṭhanāc ca paraṃ padaṃ || 52 ||

himavad girimāhātmyaṃ prastāvena mayākhilaṃ ||
kathitaṃ vo mahābhāgāḥ śrotṛṇāṃ bhuktimuktidaṃ || 53 ||

idaṃ kedārakhaṃḍe tuḥ ya paṭhe(!) chṛṇuyād api ||
saṃpūrṇaṃ vā tadarddhaṃ vā dhyāyamātram athāpi vā || 54 ||

ślokaślokārddhakaṃ vāpi sarvapāpai pramucyate ||
ataḥ paraṃ śṛṇudhvaṃ vai merumāhātmyam uttamaṃ ||    || 55 ||    || (fol. 327r4–7)

Colophon

iti śrīskaṃdapurāṇe kedārakhaṃṇḍe ekāśītisāhasra(!) kedārakhaṇḍe kedāramaṃḍalapraśaṃsāyāṃ nāmadviśatoparipaṃcamo dhyāya samāptam ||    || śubham ||    || śubham astu sarvadā ||    || ❁ ||    || ❁ || (fol. 327r7–8)

Microfilm Details

Reel No. A 294/5–A 295/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000