A 295-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 295/2
Title: Skandapurāṇa
Dimensions: 36.5 x 18.5 cm x 505 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1554
Remarks: Kāśīkhaṇḍa; I


Reel No. A 295/2

Inventory No. 67068

Title Skandapurāṇasaṭīka

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.5 x 18.5 cm

Binding Hole

Folios 505

Lines per Folio 8–9

Foliation

Scribe Hemanta Malla

Date of Copying SAM 815

Place of Deposit NAK

Accession No. 4/1554

Manuscript Features

Excerpts

Beginning of the root text

taṃ manmahe maheśānaṃ maheśānapriyārbhakaṃ || (fol. 2r5)

Beginning of the commentary

❖ śrīgaṇeśāya namaḥ ||

kāśīnāthaṃ namaskṛtya somaṃ sagaṇam īśvaraṃ |
yan na teḥ sarvvato labhyāḥ saṃpado martyadurllabhāḥ || 1 ||

mādhavaṃ girijāṃ ḍhuṃḍhiṃ bhairavaṃ daṃḍanāyakaṃ ||
maṇikarṇī guhaṃ kāśī, mudadhyoto(!)vahāṃ numaḥ || 2 || (fol. 1v1–2)

End of the root text

yasya viśveśvaratuṣṭas tasyaitac chravaṇe matiḥ |
jāyate puṇyayuktasya, mahānirmmalacetasaḥ || 130 ||

sarvveṣāṃ maṃgalānāṃ ca, mahāmaṃgalam uttamaṃ |
gṛhe pi likhitaṃ pūjyaṃ, sarvvamaṃgalasiddhaye || 131 || (fol. 505r6–8)

End of the commentary

pāṇauṣadhīśarasacandramitan na varṣe
caitrāsitāṣṭamatithau dvijarājavāre |
akṣe śrutau kṛtam idaṃ śubhanāmni yoge
vī(!)śveśvarasya purato jayarāmakeṇa || 3 || (fol. 505r2,9)

Sub-colophon

iti ṭīkāyāṃ || 100 ||    || samvat 815 vaiśā(!) śudi 15 || thvakunhu śrīśrīśrīsveṣṭadevatāprītina śrīśrīhemantamalla, coyakā vada yakā juro || śrīśrīśrī īśvarī prīṇātuḥ || śubham astu sarvvadāḥ ||    || (fol. 505r9,11)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikā nāma śatatamo dhyāyaḥ || 100 || (fol. 505r8)

Microfilm Details

Reel No. A 295/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000