A 295-5 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 295/5
Title: Skandapurāṇa
Dimensions: 35 x 14 cm x 76 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: SAM 1899
Acc No.: NAK 5/5844
Remarks:


Reel No. A 295/5

Inventory No. 67240

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 14.0 cm

Binding Hole

Folios 76

Lines per Folio 10–11

Foliation

Date of Copying SAM 1899

Place of Deposit NAK

Accession No. 5/5844

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

jyotirmātrasvarūpāya nirmalajñānarūpiṇe ||
namaḥ śivāya nityāya samastaguṇavṛttaye || 1 ||

ṛṣaya ūcuḥ ||

ākhyātaṃ bhavatā sūta viṣṇor māhātmyam uttamam ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ ca naḥ ||

idānīṃ śrotum ichā(!)mo māhātmyaṃ tripuradviṣaḥ ||
tadbhaktānām ca mahātmyam aśeṣāghaharam || (fol. 1v1–3)

End

te janmabhājaḥ khalu jīvaloke
yeṣāṃ mano dhyāyati viśvanātham ||
vāṇīguṇāṃ stauti kathāṃ śṛṇoti
śrotadvayaṃ te bhavam uttaraṃti ||

vividhaguṇavibhedair nityam aspṛṣṭarūpaṃ
jagati ca bahir aṃtar bhāsamānaṃ mahimnā ||
manasi ca viharaṃtaṃ vāṅmano vṛttadūraṃ
param aśivaṃ anaṃtānaṃdasāṃdraṃ(!) prapadye || (fol. 76r11–76v3)

Colophon

iti śrīskaṃdapurāṇe brahmottarakhaṇḍe purāṇaśravaṇaphalānuvarṇanaṃ dvāviṃśo dhyāyaḥ || 22 || śrīsamvat 1899 sāla śrāvaṇasudi 7 roja 7 śubhm || ❁ || ❁ || ❁ || ❁ || (fol. 76v3–4)

Microfilm Details

Reel No. A 295/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000