A 296-4 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 296/4
Title: Skandapurāṇa
Dimensions: 34 x 16 cm x 110 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5797
Remarks:


Reel No. A 296/4

Inventory No. 119383

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 16.0 cm

Binding Hole

Folios 110

Lines per Folio 13

Foliation

Place of Deposit NAK

Accession No. 5/5797

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yudhiṣṭhira uvāca ||

kathitāni muniśreṣṭha tīrthāni bhavatā mamaḥ ||
kṣetrāṇi caiva mukhyāni vanāni vanavāsinī ||

va(!)ḍaryādīni sthānāni naimiṣaṃ puṣkaraṃ tathā ||
sahyadrer daṇḍakāraṇya māhātmyaṃ vada suvrataḥ ||    ||

mārkaṇḍeya uvāca ||

śṛṇu vatsa pravakṣyāmi sahyādrer daṃḍake vane ||
deva deva svayaṃ hy atra sadā tiṣṭhati yaityahā(!) ||

dattātreyo munir yatra yatra devī vareṇukā ||
rāmas tu sarvadā yatra saṃsthito bhārgavaḥ svayaṃ || (fol. 1v1–3)

End

pustakaṃ dharmaśāstraṃ ca yo dadāti naro dvija ||
śatamanvaṃtarān pitṛn tārayan narakād api ||

vedavidyāṃ naro dattvā svargalokaṃ trayaṃ vaśet ||
ātmavidyāṃ ca yo dadyāt tasya saṃkhyā na vidyate ||

dharmaśāstraṃ naro buddhvā yaṃ kaṃci(!) dharmmam āśrayet ||
tasya dattvā daśaguṇaṃ puṇyaṃ śāstraṃ ca jāyate ||    || (fol. 109v13–110r2)

Colophon

iti śrīskaṃdapurāṇe sahyādrikhaṃḍe āmalīgrāmamāhātmye trir aśītitamo dhyāyaḥ samāptam ||    || śubham || (fol. 110r2)

Microfilm Details

Reel No. A 296/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000