A 296-6 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 296/6
Title: Skandapurāṇa
Dimensions: 34.5 x 16.5 cm x 48 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5797
Remarks: Brahmottarakhaṇḍa, A 295/6 +296/2+4+6=s; A 1048/5


Reel No. A 296/6

Inventory No. 119382

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 16.5 cm

Binding Hole

Folios 49

Lines per Folio 13

Foliation

Place of Deposit NAK

Accession No. 5/5797

Manuscript Features

Excerpts

Beginning

jyotirmātrasadānandanirmalajñanarūpiṇe ||
namaḥ śivāya śāntāya brahmaṇe liṅgamūrttaye || 1 ||

ṛṣaya ūcuḥ ||

ākhyātaṃ bhavatā sūta viṣṇor māhātmyam uttamam ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ ca taḥ(!) || 2 ||

idānīṃ śrotum ichā(!)mi māhātmyaṃ tripuradviṣaḥ ||
tad bhaktānāṃ ca māhātmyaṃm aśeṣāya haraṃ paraṃ || 3 ||

tan maṃtrāṇāṃ ca māhātmyaṃ tathaiva dvijasattamaḥ ||
tat kathāyāś ca tad bhakteḥ prabhāvamanuvarṇaya(!) || 4 || (fol. 1v1–3)

End

yūyaṃ vata mahābhāgā kṛtārthā munisattamā ||
ye sevaṃte sadā śaṃbhoḥ kathāmṛtarasaṃ nabham || 36 ||

te janma bhājaḥ khalu jīvaloke ye vā mano dhyāyati viśvanātham ||
vāṇīguṇāṃ stauti kathāṃ śṛṇoti śrotadvayan te bhavam uttaranti || 37 ||

vividhaguṇavibhedair nityam aṣpaṣṭarūpaṃ
jagati ca bahir antar māsamānaṃ hi dhāmnāḥ ||
manasi ca viharan taṃ vāṅmano vṛttirūpam
paramaśivam anantaṃ savāsam prapadye || 138 || (fol. 49r5–7)

Colophon

iti śrīskaṃdapurāṇe brahmottarakhaṇḍe purāṇaśravaṇama(!)hātmyaṃ nāma dvāviṃśo dhyāyaḥ || 22 ||    || śubham ||    || (fol. 49r7)

Microfilm Details

Reel No. A 296/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000