A 296-9 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 296/9
Title: Skandapurāṇa
Dimensions: 43 x 5 cm x 115 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 837
Acc No.: NAK 5/5799
Remarks: folio number uncertain;


Reel No. A 296/9

Inventory No. 67232

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 43.0 x 5.0 cm

Binding Hole

Folios 115

Lines per Folio 4

Foliation

Scribe Dāmodara

Date of Copying SAM 837

Place of Deposit NAK

Accession No. 5/5799

Manuscript Features

Excerpts

Beginning

jyotirmmātrasadānaṃdanirmmalajñānarūpiṇe |
namaḥ śivāya śāntāya brahmaṇe liṃgamūrttaye ||

ṛṣaya ūcuḥ ||

ākhyātaṃ bhavatā sūta, viṣṇor māhātmyam uttamaṃ |
samastāghaharaṃ /// samāsena śrutaṃ ca naḥ ||

idānīṃ śrotum ichāmo(!) mahātmyaṃ tripuradviṣaḥ |
tadbhaktānāṃ ca māhātmyaṃm aśeṣādya(!) haraṃ paraṃ ||

tanmantrāṇāṃ tu māhātmyaṃ tathaiva dvijasattama |
tatkathāyo(!)ś ca tadbha-/// prabhāvam anuvarṇaya || (fol. 1v1–3)

End

yūyaṃ(!) bhava(!) mahābhāgāḥ kṛtārthā munisattamāḥ ||
ye bhavaṃte mahāśaṃbhoḥ kathāmṛtarasāyanaṃ |

te janmabhājakhalujīvaloke yeṣāṃ mano dhyāyati viśvanāthaṃ |
vāṇīguṇāṃ ///

vividhaguṇavibhedair nityam āsṛṣṭarūpaṃ
jagati ca bahir antarbhāsamānaṃ mahimnā |
manasi ca viharantaṃ vāgmano vṛttirūpaṃ
paramaśivam anantaṃ devadevaṃ prapadye || (fol. 115r4–v1)

Colophon

iti śrīskandapurāṇe brahmottarakhaṃḍe purāṇaśravaṇamahimānuvarṇanaṃ nāma dvāviṃśo dhyāya(!) || 22 ||    || iti brahmottarakhaṃḍaṃ saṃpūrṇṇa(!) ||    || yādṛśaṃ ... mahad budhaiḥ ||    || samvat 837 mārgaśiramāse śuklapakṣe pūrṇṇimāyān tithau rohiṇīnakṣetre siddhiyoge ādityavāre tasmin dine dvijavaraśrīdāmodareṇa sampūrṇaṃ likhitaṃ ||    || śubhaṃ bhavatu || (fol. 115v1–3)

Microfilm Details

Reel No. A 296/9

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000