A 297-3 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 297/3
Title: Skandapurāṇa
Dimensions: 34 x 14 cm x 69 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5845
Remarks:


Reel No. A 297/3

Inventory No. 67242

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.0 x 14.0 cm

Binding Hole

Folios 69

Lines per Folio 13–14

Foliation

Scribe Kānhajī dvivedī

Date of Copying SAM 1775

Place of Copying Someśvara

Place of Deposit NAK

Accession No. 5/5845

Manuscript Features

Excerpts

Beginning

|| śrīmanmahāgaṇādhipataye namaḥ ||

jyotirmātrasadānaṃdanirmalajñānarupiṇe ||
namaḥ śivāya śāṃtāya brahmaṇe liṃgamūrttaye || 1 ||

ṛṣaya ūcuḥ ||

ākhyānaṃ bhavatā sūta viṣṇor māhātmyam uttamaṃ ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ punaḥ || 2 ||

idānīṃ śrotum ichāmo(!) mahātmyaṃ tripuradviṣaḥ ||
tadbhaktānāṃ ca māhātmyaṃm aśeṣāghaharaṃ paraṃ || 3 ||

tan mantrā tu māhātmyaṃ tathaiva dvijasattama ||
tatkathāyāś ca tadbhakteḥ prabhāvam anuvarṇaya || 4 || (fol. 1v1–4)

End

te janmabhājaḥ khalu jīva loke yeṣāṃ manodhyāyati viśvanāthaṃ ||
vāgbhirguṇān stauti kathāṃ śṛṇoti śrotadvayaṃ te bhavam uttaraṃti || 36 ||

vividhaguṇavibhedair nityam aspṛṣṭarūpaṃ
jagati ca bahir aṃtarbhāsamānaṃ mahimnā ||
rahasi ca viharaṃ taṃ vāgmano vṛttirūpaṃ
paramaśivam anaṃtānaṃdasāṃdra(!) prapadye || 30 || (fol. 69v1–4)

Colophon

iti śrīskaṃdapurāṇe brahmottarakhaṃḍe purāṇaśravaṇamahimā nāma dvāviṃśo dhyāyaḥ || 22 ||    || adṛṣṭa ... khalu lekhakasya || 1 || saṃvat 1775 varṣe bhādrapadamāse śuklapakṣe paurṇimāsyāṃ kavi(!)vāsare likhitam idaṃ pustaka bhavatyāṃ(!) dvivedinā kānhajīkena vā someśvareṇa || śrīr astu || lekhaṣapāṭhakau śubhaṃ bhaviṣīyāstāṃ || (fol. 69v4–9)

Microfilm Details

Reel No. A 297/3

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000