A 297-5 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 297/5
Title: Skandapurāṇa
Dimensions: 47.5 x 11.5 cm x 242 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date: NS 823
Acc No.: NAK 4/182
Remarks:


Reel No. A 297/5

Inventory No. 67086

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 47.5 x 11.5 cm

Binding Hole

Folios 242

Lines per Folio 10

Foliation

Scribe SAM 823

Place of Deposit NAK

Accession No. 4/182

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīkṛṣṇāya ||

kāśīpataye namaḥ ||

nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ |
devīṃ sarasvatīñ caiva tato jayam udīrayet ||

tan man mahe maheśānaṃ maheśānapriyārbhakaṃ ||
gaṇeśānaṃ karigaṇe śānānanamanāmayaṃ (!) ||

bhūmisthāpina pātrabhūstridivato py uccair adhasthāpitā
yāvadbhābhuvimuktidā syur amṛtā yasyāṃ mṛtā jantavaḥ ||

yā nityaṃ trijagat pavitrataṭinī tīre suraiḥ sevyate
sā kāśī tripurārirājanagarī pyād apāyāj jagat || (fol. 1v1–3)

End

eta(!) chravaṇataḥ puṃsāṃ sarvvatra vijayo bhavet |
saubhāgyaṃ vāpi sarvvatra prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvaratuṣṭa tasyaita(!)chravaṇe matiḥ |
jāyate puṇyayuktasya mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānāñ ca mahāmaṅgalam uttamaṃ ||
gṛhe pi likhitaṃ pūjyaṃ sarvvamaṅgalasiddhaye ||    || (fol. 241v10–242r1)

Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anukramaṇikādhyāyo nāma śatatamo dhyāyaḥ samāptaḥ || 100 ||    || ❁ ||

yādṛśaṃ pustakaṃ ... na dīyate ||    ||

samvat 823 śrāvaṇaśuddi 10 || (fol. 242r1–2)

Microfilm Details

Reel No. A 297/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000