A 298-1 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 298/1
Title: Skandapurāṇa
Dimensions: 39 x 13 cm x 347 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/921
Remarks:


Reel No. A 298/1

Inventory No. 67304

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 39.0 x 13.0 cm

Binding Hole

Folios 352

Lines per Folio 10

Foliation

Place of Deposit NAK

Accession No. 1/921

Manuscript Features

Excerpts

Beginning

❖ oṃ namo mahāgaṇapataye ||

śrīpaśupataye namaḥ ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
paṃcāsyaiḥ suvibha-/// lokyaṃ
sa carācaraṃ triguṇajaṃ paṃcātmabhi saṃdadhe
yo jasraṃ(!) hi rasādibhiḥ sabhagavāṃs tasmai namaḥ śambhave ||    ||

ṛṣaya ūcuḥ || ///

bhūyaś ca śrotum ichāmo(!) māhātmyaṃ himavadgiraḥ ||
tatra tapaḥ kṛtānāṃ yad devānāṃ viśeṣataḥ | (fol. 1v1–3)

End

sahasranāmapāṭhād vai mokṣaparātparaṃ labhet ||
vāgvatyāḥ śalile svakīyacaraṇo saṃsparśarogārditaḥ

prāṇaḥ kaṇṭhagato pi pāmarajano muṃcan pasun(!) tantaṭe ||
so ṃte yogasugamyamānapadavīṃ prāpnoti hṛd yaṃ śivaṃ ||

vāṃchati tridaśā hi tādṛśāgrati dhīrā janāḥ kiṃ punaḥ || 204 || (fol. 347v6–8)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍa(!) nepālamahātmye brahmanāradasaṃvāde vāgmatisahaśra(!)nāmānukīrtanaṃ nāma ṣaḍaśītyuttaraśatatamo dhyāyaḥ || 186 || ❁ || (fol. 347v8–10)

Microfilm Details

Reel No. A 298/1

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000