A 298-2 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 298/2
Title: Skandapurāṇa
Dimensions: 38 x 18 cm x 273 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/418
Remarks:


Reel No. A 298/2

Inventory No. 67305

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 38.0 x 18.0 cm

Binding Hole

Folios 273

Lines per Folio 12–15

Foliation

Place of Deposit NAK

Accession No. 3/418

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yasyātmā himaśailajā gaṇapatiḥ sūryo hi viṣṇur haraḥ
paṃcāsyai suvibhūṣitaḥ paśupatis teṣāṃ ca paṃcātmakaiḥ ||

trailokyaṃ sacarācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo ʼjasraṃ hi rasādibhiś ca bhagavāṃs tasmai namaḥ śambhave || 1 ||

ṛṣaya ūcuḥ ||

munīśvaraprasādāt te śrutaṃ meroḥ praśaṃsanaṃ ||
bhūyaś ca śrotum ichāmo(!) ma(!)hātmyaṃ himavad gireḥ || 2 ||

tatrabhis(!) tapaḥ kṛtānāṃ yad devānāṃ ca viśeṣataḥ ||
mahātmyaṃ tasya tīrthānāṃ śṛṅgāṇāṃm vadano vibho || 3 || (fol. 1v1–4)

End

yaḥ punaḥ parayā bhaktyā vidyāṃ saṃpūjya cāhaṇaiḥ(!) ||
śṛṇoti śraddhadhāno vai tasya puṇyaphalaṃ śṛṇuḥ ||
///
mahātmyaṃ(!) vai varahimagireḥ kiṃ vrumaś cādbhutaṃ tad ||
yachūṃgeṣu(!) prasabham aniśaṃ santi devāḥ sasiddhāḥ |

jāmateśo vasati munayo yasya putrī ca gaurī ||
adyāpy āryyā kṣaṇam api pṛthak tena muṃcaṃti śṛṃgaṃ || 30 || (fol. 273r12–14)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe nepālamahātmye pradyumnottarayādavaḥ pratyāgamanaṃ nāma paṃcāśīty uttaraśatatamo dhyāya(!) || 185 || śrīviśveśvarāya namaḥ || ❁ ||    || (fol. 273r14–15)

Microfilm Details

Reel No. A 298/2

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000