A 299-11 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 299/11
Title: Skandapurāṇa
Dimensions: 32 x 14 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/999
Remarks: Himavatkhaṇḍa


Reel No. A 299/11

Inventory No. 67309

Title Skandapurāṇa Himavatkhaṇḍa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 14.0 cm

Binding Hole

Folios 43

Lines per Folio 9–10

Foliation

Place of Deposit NAK

Accession No. 1/999

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīgurugaṇeśāya ||

oṃ namaḥ śivāya ||

yasyātmā himaśailajā gaṇapatiḥ sūryyo hi viṣṇur haraḥ
paścāsyaiḥ(!) suvibhūṣitaḥ paśupatis teṣāṃ ca paṃcātmakaiḥ ||

trailokyaṃ sacarācaraṃ triguṇajaṃ paṃcātmabhiḥ saṃdadhe
yo jasraṃ hi rasādibhiś ca bhagavān tasmai namaḥ śaṃbhave ||    ||

ṛṣaya ūcuḥ ||

munīśvaraprasāt(!) te śrutaṃ mero(!) prasaṃśa(!)naṃ ||
bhūyaś ca śrotum ichāmo(!) mahātmyaṃ himavadgireḥ ||

tatra tapaḥ kṛtānāṃ yad devānāṃ ca viśeṣataḥ ||
māhātmyaṃ tac ca tīrthānāṃ śṛṃgānāṃ vadano vibho || (fol. 1v1–4)

End

trivakraś cātirūpaḥ syāt strīhatyāṃ harate kṣaṇāt |
caturvvakraḥ svayaṃ brahmā nāhatyāṃ(!) vyapohati ||

paṃcavakras tathā rudraḥ kālāgni nāma bhīṣaṇaḥ ||
paṃcavakrasya māhātmyaṃ śṛṇu mune samāhitaḥ ||

agamyāgamanāc caiva abhakṣabhakṣaṇān tathā |
adarśyadarśanāc caiva avācya bhāṣaṇāt tataḥ ||

mucyate sarvvapāpebhyaḥ paścacakrasya /// |||    || (fol. 43v8–10)

Colophon

iti śrīskandapurāṇe himavatkhaṇḍe gṛhasya dharmanāmadaśamo dhyāyaḥ || 10 || (fol. 38r4–5)

Microfilm Details

Reel No. A 299/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000