A 299-2 Garuḍapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 299/2
Title: Garuḍapurāṇa
Dimensions: 37 x 8.5 cm x 294 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/880
Remarks:


Reel No. A 299-2 MTM Inventory No.: 22371

Title Garuḍapurāṇa

Remarks The second text contained in this multi-text manuscript is the Garuḍastotra ascribed to the Rudrayāmala.

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete; slight damage to a few folios

Size 37.0 x 8.5 cm

Folios 294

Lines per Folio 7

Foliation figures in the middle right-hand margin on the verso

Scribe Hemanta Malla Varmā

Date of Copying NS 826

Place of Deposit NAK

Accession No. 1/880

Manuscript Features

The text starts from the very beginning and runs up to the 254th adhyāya (Purāṇamahātmyakathana).

  1. Garuḍapurāṇa (exps. 4t–300)
  2. Garuḍastotra (exp. 300)

śāke 1713 vaiśāṣa(!)kṛṣṇa7roja1vaiśāṣakā dina 15 uttarāṣāḍhānakṣatre rātrau gataghaṭikā |4|10 iṣṭakālaḥ

Excerpts

Beginning

❖ oṃ namo nā(rāyaṇā)yaḥ(!) ||

ajam amaram anantaṃ jñānarūpaṃ mahāntaṃ,

śivam amalam anādiṃ bhūtadehādihīnaṃ |

sakalakaraṇahīnaṃ sarvvabhū[[tasthi]]taṃ taṃ,

harim amalam amāyaṃ sarvva- /// -m ekaṃ ||

namasyāmi hariṃ rudraṃ, brāhmaṇaṃ ca gaṇādhipaṃ |

devīṃ sarasvatī(!) caiva, manovākkarmmabhiḥ sadā ||

 sūtaṃ paurāṇīkaṃ śāntaṃ, sarvaśāstraviśāradaṃ |

viṣṇubhaktaṃ mahātmā- /// -ṣāraṇyam āgataṃ |

tīrthayātrāprasaṃgena upaviṣṭaṃ śubhāsane |

dhyāyantaṃ viṣṇum anaghaṃ, tam (abhya)cyā stuvan kavim |

śaunakādyā mahābhāgā, naimiṣīyās tapodhanāḥ |

munayo (ra)visaṃkāśāḥ śāntā yajñaparāyaṇāḥ ||  || (fol. 1v1–4)

End

dharmmārthakāmamokṣāṃś ca, prāpnuyāc chravanā(!)dinā |

putrārthī labhate putrān, kīrtyarthī kīrttim āpnuyāt ||

vidyārthī labhate vidyāṃ, jayārthī labhate jayaṃ |

brahmahatyādipāpī ca, pāpaśuddhim avāpnuyāt |

baṃdhyāpi labhate putraṃ, kanyā viṃdati satpatiṃ |

kṣemārthī labhate kṣemaṃ, bhogārthī bhogam āpnuyāt |

maṃgalārthī maṃgalāni, guṇārthī guṇam āpnuyāt |

kāvyārthī ca kavitvaṃ ca, sārārthī sāram āpnuyāt |

jñānārthī labhate jñānaṃ, sarvvasaṃsāramarddanaṃ |

idaṃ svasty ayanaṃ satyaṃ, gāruḍaṃ, garuḍeritaṃ |

nākāle maraṇan tasya, ślokam ekaṃ tu yaḥ paṭhet |

ślokārddhapaṭhanād asya, duṣṭaśatrukṣayo dhruvaṃ |

sūtāc chrutvā sau(!)nako [ʼ]pi, naimiṣe munibhiḥ kratau |

ahaṃ brahmeti taṃ dhyāyan, mukto [ʼ]bhud garuḍadhvajaṃ || || (fol. 294r4–294v1)

Colophon

iti śrīmacchrīmahāpurāṇe gāruḍe purāṇamāhātmyakathanaṃ nāma || samāptaṃ cedaṃ gārūḍapurāṇam iti || 254 || ||

khyāte naipālike [ʼ]bde rasayugalagajaiḥ saṃmite bhādrakṛṣṇe

vairiñcaḥ sutithau hayoḍuniyutau vyāghatake bhārggave |

pārāsa(!)ryyamukhodgataṃ suvimalaṃ saubhāgyadaṃ gāruḍaṃ, mārttaṇḍānvayasambhavo [ʼ]ticaturo hemantamallo [ʼ]likhat || ||

śrīśrīśrīsveṣṭadevatāprītyarthaṃ, śrīgāruḍapurāṇaṃ, śrīśrīhemantamallavarmmaṇā svakareṇa likhitam idaṃ saṃpūrṇṇam iti ||     ||

śrīśrīśrīsveṣṭadevatā prīṇātu ||      || (fol. 294v1–4)

Microfilm Details

Reel No. A 299/2

Date of Filming 12-03-1972

Exposures 301

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 65v–66r, 139v–140r and 282v–283r

The text is on exps. 4t–300.

Catalogued by BK/RK

Date 02-05-2008

Bibliography