A 300-7 Saurapurāṇa(?)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 300/7
Title: Saurapurāṇa(?)
Dimensions: 26 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1158
Remarks:


Reel No. A 300/7

Inventory No. 64281

Title Saurapurāṇa and Saurapurāṇaṭīkā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 10.0 cm

Binding Hole

Folios 7

Lines per Folio 10–12

Foliation

Place of Deposit NAK

Accession No. 4/1158

Manuscript Features

Excerpts

Beginning of the root text

śrīgaṇeśāya namaḥ ||

praṇamya śrīkṛṣṇaṃ munim akhilapaurāṇikaguruṃ
pravakṣerodasyos tad abhimatam ākāram amalāṃ ||
yathā śṛṃgaunnatya pramusvam(!) upapadeta sakalaṃ
yathā vedavyāsa vyavahṛti virodhaś ca na bhavet || 1 || (fol. 1v5–6)

Beginning of the commentary

śrīgaṇeśāya namaḥ ||

śrīgurubhyo namaḥ ||

atha paurāṇikajyotiṣikamatayor bhuvanakośe virodhasamādhānaṃ vaktuṃ pratijānīte || praṇamyeti || rodasyorghubhūmyor ākāram iti pramāṇasyāpy upalakṣaṇaṃ (fol. 1v1¬2)

End of the root text

vadaṃty ūrṇāvṛttān iha khagapathānaṃtaravato dṛśārke dor vedhaṃ kathaṃm anubhaved īdṛśi pade || 16 || (fol. 7r7–8)

End of the root text

tasmāt paurāṇam(!) eva matam vastutattvaviṣayaṃ golavādastugaṇitalāghavārtham dṛṣṭa sṛṣṭivad eva vivakṣāmātram iti vidvāṃsa eva vidāṃ kurvaṃtu || 16 || (fol. 7r14)

Colophon of the root text

iti saurapaurāṇamataikyaṃ samāptaṃ || (fol. 7v8)

Colophon of the root text

iti śrīdhanurddharanilakaṇṭhakṛtau saurapaurāṇamataikyaṃ samāptam (fol. 7r–?)

Microfilm Details

Reel No. A 300/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000