A 301-14 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 301/14
Title: Skandapurāṇa
Dimensions: 32 x 16.5 cm x 148 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/1016
Remarks:


Reel No. A 301-14 Inventory No. 67359

Title Skandapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 16.5 cm

Folios 148

Lines per Folio 12

Foliation figures in the upper left-hand margin under the abbreviation . saṃ. and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 4/1016

Manuscript Features

MS contains the chapter Yajñāvaibhavakhaṇḍa-adhobhāga of the Skandapurāṇa.

Incomplete, text is available from fol. 4r.

Excerpts

Beginning

-khya muniśreṣṭhā hy āpādatalamastakaṃ

sitena bhasmanā tena brahmabhūtena bhāvanāt

lalāṭe hṛdaye kukṣau dordvaṃdve ca narottamāḥ

tripuṃḍadhāraṇaṃ kṛtvā brahmaviṣṇuśivātmakaṃ

evaṃ kṛtvā vrataṃ devā atharvaśirasi sthitaṃ

śāṃtā dāṃtā viraktāś ca tyaktāḥ karmāṇi suvratāḥ

bālāgramātraṃ viśveśaṃ jātavedasvarūpiṇaṃ

hṛtpadmakarṇikāmadhye dhyātvā vedavidāṃvarāḥ

sarvajñaṃ sarvakarttāraṃ samastādhāram adbhutaṃ

praṇavenaiva maṃtreṇa pūjayāmāsur īśvaraṃ (fol. 4r1–4)

End

yasyām eva vilīyaṃte tasyai nityaṃ namo namaḥ

mahad ādiviśeṣāṃtaṃ jagad yasyāḥ samudgataṃ

yasyām eva layaṃ yāti vaṃde tām aṃbikām ahaṃ

aṣṭamūrttidharāṃ guhyāṃ guhyavijñānadāyinīṃ

guhyabhaktajanaprītāṃ guhāyāṃ nihitāṃ numaḥ

ya idaṃ paṭhate(!) stotraṃ saṃdhyayor ubhayor api

sarvavidyālayo bhūtvā sa yāti paramāṃ gatiṃ

iti janahitam etat procya devyāḥ prasādād

gurugurum akhileśaṃ bhaktipūrvvaṃ praṇamya

munigaṇam avalokya svānubhūtyaiva sūtas

taka(!)paraśivarūpe līnabuddhir bbabhūva (fol. 148v3–7)

Colophon

ity ādimahāpurāṇe śrīskāṃde śrīsūtasaṃhitāyāṃ yajñavaibhavakhaṃḍe adhobhāge saptacatvāriṃśo dhyāyaḥ 40 iti adhobhāgaḥ samāptaḥ śubham graṃtha 4600 (fol. 148v7–8)

Microfilm Details

Reel No. A 301/14

Date of Filming 17-03-1972

Exposures 152

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of the fols. 102v–103r, 106v–107r, 145v–146r

Catalogued by MS

Date 25-07-2008

Bibliography