A 302-1 Mahābhārata
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 302/1
Title: Mahābhārata
Dimensions: 24.5 x 10 cm x 85 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 5/5263
Remarks: Udyogaparvan
Reel No. A 302-1 Inventory No. 31264
Title Mahābhārata and Mahābhārataṭīkā
Remarks The text covered is part of Udyogaparvan (which is known as Prajāgara(upa)parvan) and a commentary on it.
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing folios: 72, 86 and two verses of last folio
Size 24.5 x 10.0 cm
Folios 85
Lines per Folio 5–8
Foliation figures in the upper left-hand margin under the abbreviation u. ṭī. and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/5263
Manuscript Features
The text contains part of Udyogaparvan, which is known as Prajāgara(upa)parvan.
The text starts from the 33rd adhyāya and runs up to the 41st adhyāya of Udyogaparvan (POONA EDITION).
yaṃ śrūtvāyaṃ manuṣyendraḥ sukhaduḥkhātigo bhavet
lābhālābhau priyadveṣyau yathainaṃ na jarāntakau
viṣaheran bhayāmarṣau kṣutpipāse madodbhavau
aratiś caiva tandrī ca kāmakrodhau kṣayodayau (POONA EDITION)
Excerpts
«Beginning of the root text:»
śrīgaṇeśo jayati || ||
dvā(!)sthaṃ prāha mahāprājño dhṛtarāṣṭro mahīpatiḥ ||
viduraṃ draṣṭum icchāmi tam ihānaya māciram || 1 || || || || ||
prahito dhṛtarāṣṭreṇa dūtaḥ kṣatā(!)ram abravīt ||
īśvaras tvāṃ mahārājo mahāprājña didṛkṣati || 2 ||
evam uktast tu viduraḥ prāpya rājaniveśanaṃ ||
abravi(!)d dhṛtarāṣṭrāya dvā(!)stha māṃ prativedaya || 3 ||
dvā(!)ṣth uºº
viduro yam anuprāpto rājeṃdra tava śāsanāt ||
draṣṭum icha(!)ti te pādau kiṃ karotu praśādhi māṃ || 4 ||
|| || || || || || || (fol. 1v2–3 and 2r2–5)
«Beginning of the commentary:»
śrīgaṇeśāya namaḥ || || || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||
dvā(!)stham iti || 1 || || || || || || || 2 || 3 || 4 || 5 || || || || || || || || || || akalpo na kiṃtu kalpaḥ || samartha eva sarvadā vidurasaṃdarśanaṃ mama apratyākhyeyam ity arthaḥ || (fol. 1v1, 4 and 2r1 and 2v1)
«End of the root text:»
ciṃtayāmāsa viduras tam ṛṣiṃ śaṃsitavrataṃ ||
sa ca tac cititaṃ(!) jñātvā darśayāmāsa bhārata || 8 ||
sa cainaṃ pratijagrāha vidhidṛṣṭena karmaṇā ||
sukhopaviṣṭaṃ viśrāṃtam athainaṃ viduro bravi(!)t || 9 ||
bhagavan saṃśaya(!) kaścid dhṛtarāṣṭrasya mānasaḥ ||
yo na śakyo mayā [[va]]ktuṃ tva[[m a]]smai vaktum arhasi || 10 || (fol. 87v3–5)
«End of the commentary:»
te tubhyaṃ dukhān(!) gopyān yogakalādīn prakāśān śamādīn hṛdayasaṃśrayān dharmān pravakṣyati || 3 || varṇāśramam ullaṃghya brahmavidyā(!) nopadiśed ity ākhyāpi kāmukhenāha kiṃ tvam ityādinā || sanātanā paranāmā sanatsujātaḥ || 4 || 5 || || || || 6 || 7 || 8 || vidhidṛṣṭena śāstrād avamatena karmaṇā madhuparkādinā || 9 || 10 || || || || (fol. 87r1, 7, 8 and 87v6)
«Sub-colophon of the root text:»
ity udyogaparvaṇi prajāgare || 39 || (fol. 82r5–6)
«Colophon of the root text:»
«Colophon of the commentary:»
Microfilm Details
Reel No. A 302/1
Date of Filming 21-03-1972
Exposures 92
Used Copy Kathmandu
Type of Film positive
Remarks three exposures of the fols. 8v–9r, 64v–65r and two exposures of the fols. 59v–60r
Catalogued by RK
Date 30-11-2007
Bibliography