A 319-9 Viṣṇupurāṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 319/9
Title: Viṣṇupurāṇa
Dimensions: 25.5 x 11.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/1517
Remarks:


Reel No. A 319-9 Inventory No. 87907

Title Viṣṇupurāṇa

Subject Purāṇa

Language Saskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Folios 7

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the word śrīḥ and in the lower right-hand margin under the word guruḥ

Place of Deposit NAK

Accession No. 5/1517

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || 

pārāśa (!) uvāca || 

māgadhānāṃ bārhadrathānāṃ bhaviṣyāṇām anukramaṃ kathayāmi || 1 || 

(2) atra hi vaṃśo (!) mahābalājarāsaṃdhapradhānā babhūvuḥ || 2 || 

jarāsaṃdhasutāt sahadevāt somāpis tasmāc chutavān (!) || 

tasyāpy ayutāyus tat tanna (!) '|| sukṣatra tasmād api bṛdahkarmā tataś ca senajit ||

(4) tasmāc ca śrutaṃjayaḥ || (fol. 1v1–4)

End

ye sāṃprataṃ ye ca nṛpā bhaviṣyāḥ

proktā mayā vipravarogravīryāḥ

ye te tathā(6)nye ca tathā vidheyāḥ

sarve bhaviṣyanti yathaiva pūrve || 67 || 

etat viditvā na nareṇa kāryyaṃ

mamatvam ātmany api maṃḍite(7)na || 

tiṣṭhaṃtu tāvat nayātmajāyā (!)

kṣetrādayo ye nu śarīrato nye || 68 || (fol. 7v5–7)

Colophon

|| iti śrīviṣṇupurāṇe caturthe catur(8)viṃśodhyāyaḥ || 24 || ❖ || || śubham || ❖ || ❖ || (fol. 7v7–8)

Microfilm Details

Reel No. A 319/9

Date of Filming 14-04-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 08-05-2007

Bibliography