A 320-5 Tārakavadha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 320/5
Title: Tārakavadha
Dimensions: 25.5 x 10.5 cm x 38 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 3/66
Remarks:


Reel No. A 320/5

Inventory No. 41661

Title Tārakavadha

Remarks This text extracts from the Matsyapurāṇa

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 10.5 cm

Binding Hole(s)

Folios 38

Lines per Page 7

Foliation figures on the verso; in the lower right-hand margin under the abbreviation ma pu and in the lower right-hand margin

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/66

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||

manur uvāca || ||

caṃdrādityoparāge tu tat snānam abhidhīyate |

tad ahaṃ śrotum icchāmi dravyamaṃtravidhānavit || 1 || ||

matsyar(!) uvāca || ||

yasya rāśiṃ samāsādya bhaved grahaṇasaṃbhavaḥ ||

tasya snānaṃ pravakṣyāmi maṃtrauṣadhividhānavat || 2 ||

caṃdroparāgaṃ saṃprāpya kṛtvā brāhmaṇavācanaṃ ||

saṃpūjya caturo viprān śuklamālyānulepanaiḥ || 3 ||

pūrvam evoparāgasya samāsādyo(!)ṣadhādikaṃ ||

sthāpayec caturaḥ kuṃbhān avraṇān sāgarān iti || 4 || (fol. 1v1–6)


«End»


devā ūcuḥ || ||

yaḥ paṭhet skaṃdasaṃbaddhāṃ kathāṃ martyo mahāmatiḥ ||

śṛṇuyāc chrāvayed vāpi sa bhavet kīrttimān naraḥ ||

bahvāyuḥ subhagaḥ śrīmān kīrttimān śubhadarśanaḥ || 31 ||

bhūtebhyo nirbhaya〈ḥ〉ś cāpi sarvaduḥkhavivarjjitaḥ ||

saṃdhyā〈ṃ〉m upāsya vai pūrvāṃ skandasya caritaṃ paṭhet || 32 ||

sa muktaḥ kilviṣaiḥ sarvair mmahādhanapatir bhavet ||

bālānāṃ vyādhiduṣṭānāṃ rājadvāraṃ ca sevatāṃ || 33 ||

idaṃ tat paramaṃ divyaṃ sarvadā sarvakāmadam ||

tanukṣaye ca sāyujyaṃ kha(!)ṇmukhasya vraje[n] naraḥ || 34 || || (fol. 38r5–38v3)


«Colophon»


iti śrīmatsyapurāṇe tārakāvadhaḥ samāptaḥ || || (fol. 38v3–4)

Microfilm Details

Reel No. A 320/5

Date of Filming 17-04-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 21-12-2012

Bibliography