A 320-8 Harivijaya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 320/8
Title: Harivijaya
Dimensions: 33 x 21 cm x 141 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/7542
Remarks:


Reel No. A 320/8

Inventory No. 23570

Title Harivijaya

Remarks

Author

Subject Purāṇa

Language Marāṭhī, Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 33.0 x 21.0 cm

Binding Hole

Folios 141

Lines per Folio 18–20

Foliation

Place of Deposit NAK

Accession No. 5/7542

Manuscript Features

Excerpts

Beginning

||    || śrīgaṇeśāya namaḥ ||

anena prīyatāṃ deva bhagavān rukmiṇipate
śrīpāṃḍaraṃgapurśe(!)ṣāma āsmākaṃ(!) kuladaivataṃ || 1 ||

yaṃ brahmavedāṃ vadaṃti paraṃ pradhānaṃ puruṣaṃ vadanti
viśvadgate(!) kāraṇam i(!)śvaraṃ vā tasmai namo vighnavināśanāya || 2 ||

oṃ namo ji(!) jagadguru udārā purāṇapuruṣā digaṃvarā
śrīmandīmātira(!) vihārā brahmānaṃdā sukhābdhī || 1 ||

tu sakalaśreṣṭhān vā śreṣṭhasācāra tu ci ādimāya (!)
cā nijavara brahmāṃ viṣṇuṃ maheśvaratidhe putranirmile || (!) (fol. 1v1–4)

End

he rukmīṇī(!) svayevara aikatāṃ hare sakalasaṃkaṭa
cīṃtā sakala maṃgala kāraka tatvatāṃ trikāla

paṭhatāṃ bahupuṇya 83 brahmānaṃdā jñānasamudrā
śrīdharavaradā nirvikārā rukmīṇī vallabha

bhīmāṭa vīhārā digaṃvarā ādipuruṣā 84 (fol. 10r14–16)

Colophon

iti śrīharivījaye graṃthasammataharivaṃśabhāgavataparisotapaṃḍītastote saṃtadvitriṃśatimo(!) dhyāye goḍahā 23 ā 23 vovyā 286 (fol. 10r17–18)

Microfilm Details

Reel No. A 320/8

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 00-00-2000