A 335-23 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 335/23
Title: Māghamāhātmya
Dimensions: 25.5 x 11.5 cm x 40 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5830
Remarks:


Reel No. A 335/23

Inventory No. 28706

Title Māghamāhātmya

Remarks assigned to Padmapurāṇa Uttarakhaṇḍa

Author

Subject Mahātmya

Language Sanskrit

Text Features imporatance of māghamāsa

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25 x 11.5 cm

Binding Hole

Folios 40

Lines per Folio 9–14 aniyata

Foliation numeral in both margins of verso side

Place of Deposit NAK

Accession No. 5-5830

Manuscript Features

Excerpts

Beginning

oṃ namo gaṇeśāya namaḥ ||    || namaḥ śrī paramātmane puruṣottamāya || namo harihara hiraṇyagarbhebhyo namo vyāsa vālmīkībhyāṃ namaḥ sadgurucaraṇa kamalebhyo namaḥ ||    || nārāyaṇeti ||
jayati parāsara sūnusatyavatī hṛdayānaṃdanovyāsa ||
yasyāsya kamala hṛdayaṃ vāṃmayadhuyutyaṃ jagatpivati || 2 ||
śrī padmapurāṇe uttarakhaṃḍe vasiṣṭha dilīpa saṃvāde
māghamāhātmya katheya mati yuṣmā prārambhyate ||
adharā vabhṛya snāto ṛṣibhiḥ kṣatamaṃgalaḥ ||
pūjito nāgaraiḥ sarvasvapurā niryasau vahiḥ || 1 ||
(fol. 1v1–5)

End

sāṃ prataṃ muktikāmāstu kanyāḥ paṃcasutaśyate |
madvākyadatra majgataṃ bhakha haṃsesitāsite |
prākkālinādhya vidhvaṃ sāddeṇīkalavalenatu |
labhatāṃ mujvalāṃ lakṣmīlīna śāpamalāmalā |
ityārṣīṃ havayassatya matīṃdriya valaṃghanaṃ |
śrutvā sotkaṃṭha cintā ----------------------------- ///
(fol. 40v10–12)

Colophon

|| itī śrī padmapurāṇe uttarakhaṃḍe vasiṣṭha dilipa saṃvāde māghamāhātmye caturthodhyāyaḥ ||    ||    ||
(fol. 33r12)

Microfilm Details

Reel No. A 335/23

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 21-04-2004