A 335-25 to A 336-1 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 335/25
Title: Padmapurāṇa
Dimensions: 35.1 x 7.8 cm x 62 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 1/985
Remarks: Uttarakhaṇḍa, Māghamāhātmya; A336/1+B27


Reel No. A 335-25 to A 336-1

Inventory No. 42037

Title [Māghamāhātmya]

Remarks assigned to the padmapurāṇa

Author

Language Sanskrit

Subject Māhātymya

Manuscript Details

Script Devanagari

Material paper

State complete

Size 36.0 x 8.0 cm

Binding Hole

Folios 62

Lines per Folio 7

Foliation figures in the middle right-hand magins of verso

Place of Deposit NAK

Accession No. 1/985


Manuscript Features

Twice filmed fol. 46,

Excerpts

Beginning

❖ oṃ namo bhagavate vāsudevāya ||

nārāyaṇāṃ namaskṛtya naraṃ caiva narottama (!) |
devīṃ sarasvatiṃ caiva, tato jayam udīrayet ||

dvaipāyanoṣṭhapuṭa niḥsṛta(2)m aprameyaṃ
puṇpaṃ pavitraṃ atha pāpaharaṃ śivaṃ ca |

yo bhārataṃ samadhigacchati vācyamānaṃ,
kiṃ tasya puṣkalajalair (!) abhiṣecanena ||

pārāśarcca (!) vacaḥ saroja(3)m avalaṃ (!) gītārthagaṃdhotkaṭaṃ,
nānākhyānakakeśaraṃ harikathā saṃbodhanodbodhitaṃ |

loke sajjanaṣṭpadadair aharahaḥ pepīyamānaṃ mudā,
bhūyād bhāratapaṅ(4)kajaṃ kalimalapradhvaṃsi vaḥ śreyase || (fol. 1v1–4)

End

nṛ(3)pavarabhuvimāghasnānasaṃjātapuṇāyā,
munivaravacasā śṛītīrtharāje prayāge |

sakalakaluṣamuktāḥ pañcagandharvakaṃnyā
alam abhimatakāmaṃ(4) prāpyaharṣaṃ prajagmuḥ ||

padam idam itihāsaṃ pāvanaṃ tīrthabhūtaṃ,
vṛjinavilayahetuṃ yaḥ [śṛ]ṇōtiha (!) nityaṃ ||

sa labhati khala(!) pūrṇaḥ sarvakāmair abhiṣṭai(5)r,
j-jayati sa suralokaṃ durllbhaṃ dharmahīnaiḥ || (fol. 62rv2–5)

Colophon

iti śrīpadmapurāṇottarakhaṃḍe vaśiṣṭhadilīpasaṃvāde daśamo ʼdhyāyaḥ samāptaḥ ||    || śubham ||    || (fol. 62r5)

Microfilm Details

Reel No. A 335/25–A 336/1

Date of Filming 30-04-1972

Exposures 47 + 25

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 24-04-2004