A 336-16 Padmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 336/16
Title: Padmapurāṇa
Dimensions: 26.5 x 11 cm x 67 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/922
Remarks:


Reel No. A 336-16

Inventory No. 42251

Title Māghamāhātmya

Remarks assigned to the Padmapurāṇa

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 11.0 cm

Binding Hole

Folios 67

Lines per Folio 9–10

Foliation figures in the middle right hand margins of verso

Date of Copying VS 1849

Place of Deposit NAK

Accession No. 1/922

Manuscript Features

Stamp: Candrasamśera

Excerpts

Beginning

oṃ namaḥ || śrīgaṇeśāya ||

vaśiṣṭha uvāca ||

adhunā māghamāhātmayaṃ pravakṣyāi nṛpo(2)ttama | pṛchate(!) kārtavīryāya dattātreyoditaṃ yathā || 1 ||

dattātreyaṃ hariṃ sākṣād vasaṃtaṃ sahya parvate || (3)papracha(!) taṃ dvijaṃ gatvā rājā māhiṣmatīpatiḥ || 2 ||

sahasrārjuna uvāca ||

bhagavan yogināṃ śreṣṭha(4) sarve dharmāḥ śrutā mayā || ṃāghasnānaphalaṃ vrūhi kṛpayā mama pṛchataḥ (!) || 3 || (fol. 1v1–4)

End

iti nṛpavaramāghasnānasaṃjātapuṇyān munivarava(1)casā śrītīrtharājaprayāge ||

sakalakaluṣamuktāḥ paṃcagaṃdharvakaṃnyā alam abhima(2)takāmaṃ prāpyaharṣaṃ ca jagmuḥ ||

param imam itihāsaṃ pāvanaṃ tīrthabhūtaṃ vṛjinavilayahetuṃ yaḥ śṛṇōtīha nityaṃ ||

sa bhavati khalu pūrṇaḥ sarvakāmair abhiṣṭair j-jayati ca suralo(4)kaṃ durllabhaṃ dharmahīnaiḥ || 75 || śrīḥ (fol. 66v7:67r4)

Colophon

iti śrīpadmapurāṇe uttarakhaṃḍe vaśiṣṭhadilīpasaṃvāde(5) māghamāhātmye ekādaśodhyāyaḥ || saṃvat 1849 sāla miti mārgaśira śudi 15 ro(6)ja 4 || śrīkṛṣṇārpaṇam astu śubham astu❁ || ❁ || ❁ || ❁ || ❁ || ❁ || ❁ || (fol. 67r4–6)

Microfilm Details

Reel No. A 336/16

Date of Filming 30-04-1972

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 22-04-2004

Bibliography