A 337-4 Śivamāhātmya
Manuscript culture infobox
Filmed in: A 337/4
Title: Śivamāhātmya
Dimensions: 31 x 8 cm x 133 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1401
Remarks:
Reel No. A 337/4
Inventory No. 67252–67253
Title Śivamāhātmya
Remarks ascribed to Brahmottarakhaṇḍa of Skandapurāṇa
Author
Subject Purāṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; missing fols. are: 97–103 and the colophon is incomplete
Size 31.0 x 8.0 cm
Binding Hole
Folios 127
Lines per Folio 5
Foliation figures in the upper left-hand margin under the abbreviation || bra. || (somewhere bra. kha.)and in the lower right-hand margin under the word || rāmaḥ || on the verso
Place of Deposit NAK
Accession No. 4/1401
Manuscript Features
According to the preliminary list of manuscript this MS is a MTM containing the texts Skandapurāṇa and Śivamāhātmya (having the Inventory No. 67252 and 67253 respectively) but the text (Śivamāhātmya) is only a part of Brahmottarakhaṇḍa of Skandapurāṇa and the MS is not a MTM.
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nārāyaṇaṃ namaskṛtya naraṃ caiva narottamam ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||
jyotirmātrasvarūpāya nirmalajñānarūpiṇe ||
namaḥ śivāya nityāya samastaguṇavṛttaye || 2 ||
ṛṣaya ūcuḥ ||
ākhyātaṃ bhavatā sūta viśṇor māhātmyam uttamam ||
samastāghaharaṃ puṇyaṃ samāsena śrutaṃ ca naḥ || 3 ||
idānīṃ śrotum icchāmo(!) māhātmyaṃ tripuradviṣaḥ ||
tad bhaktānāṃ ca māhātmyam aśeṣāghaharaṃ param || 4 ||
tanmaṃtrāṇāṃ tadvratānāṃ tatpūjāyāś ca sattama(!) ||
tatkathāyāś ca tadbhkteḥ prabhāvam anuvarṇaya || 5 || || (fol. 1v1–5)
End
tayorniṣādadaṃpatyās tat kṣaṇād eva tad vapuḥ
śivadūtakarasparśāt sārūpyam avāpaha 57
evaṃ tau śivam ārādhya bhaktyā śavaradaṃpatī
śivalokaṃ samāsādya paramānandam āpatuḥ(!) 58
tasmāc chraddhaiva sarveṣu vidheyā puṇyakarmasu
nīco pi śavaraḥ prāpa śraddhayā yogināṃ gatim 59
kiṃ janmanā sakalavarṇajanottamena
kiṃ vidyayā śrutipurāṇavicāravatyā
yasyāsti cetasi sadā parameśabhaktiḥ
ko ʼnyas tatas tribhuvane puruṣo sti dhanyaḥ 60 (fol. 133v1–5)
Colophon
iti śrīskandapurāṇe brahmottarakhaṇḍe śivamāhātmye śraddhāmāhātmyaṃ nāma saṃ-/// (fol. 133v5)
Microfilm Details
Reel No. A 337/4
Date of Filming 01-05-1972
Exposures 133
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of the fols. 41v–42r, 45v–46r, 83v–84r, 116v–117r
Catalogued by
Date 00-00-2000